SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ No. 25) SALEM PLATES OF GANGA SRIPURUSHA: SAKA 693 151 39 ya-nirjjit-arih [l*] Suddhair-yyasõbhir=vvidit-ādi-rājö Nannappa-nāmā nsipatir=babhūva [l*] Lē[bhē] sa 40 putram Sivarājam=ārjau(jau) sva-khadga-vitrāsita-satru-sainya [1] siv-opasampada natah-prajānāni anvartthatām 41 yanya jagama nama [*] Babhūva Govinda-samīna-kintir=gGovindarajas tanayas: tadiyah [i*) samam guņā yasya 42 sasi(si)-prakāsāh manātisy-akarshat-suhridãri dvishin-cha [*] Dēvi Vinayavaty asīt tasya yasyāh-pit abhavat [I*) cha Fourth Plate ; Second Side 43 tur-ddig-adhipa[h*] Sriman Vikramaditya-bhūpatih [11] Sushuvi si sati vitum' Indari jam yaśasvini vāpēna? sadrisan-ne 44 shu(su)r-yyasya samyatsu satravah [*] Agrajā tasya jātyasya Kanchiyabbambujā nanā [l*] dēvi dēva-sama(ma)sy asīt(d) Duggama45 rasya bhūbhřitah [!] Yau dampati samālökya janas-sandsishțavan-iva [l*) Sa(sa)chi Va(Ba)ladvishor=yyōgan ta[thi*] Gauri-Pinäkinõ[h *] !? Sa Ganga-kula-chandrasya tasya vaksḥā-vihāriņi [*] Padmi Nārāyaṇasyaēva babhūya parama-priyā [ll* ] Gate= 47 tha kālē kasminkchit(d) Indarājö divan yayau (I*] didrikshaymēva lökānām ajji(arjji) tānāṁ sva-karmmabhiḥ (ll*] Vijñāpi48 tāya putrāya Duggamärāya dhimatē [l*] dattam brāhmaṇassā(sā)d =dēvyā tav=ēti kriyatām= iti [l*) Harita-go49 trasya Nilakanda(ntha)-nãmadhēyasya Prāvachana-charaṇasya tat-putrāņām pañchānām tat-kanishta(shtha)-Nilaga(ka)ntha Fifth Plate; First Side 50 sarmmaņē shach-chha(t-ba)tēshu navati-tri-samvatsara-Saka-varishē(rshe)shv=atītēshu Chandra(Bhādra)pada-sukla-pakshē dvitīyāyām tithau Uttara51 Phalguñi(ni)-nakshatrē Sukla(kra)-vārē Sukl(kr)-oday? Pudukanda-nāmadheya-vishaye Komāramangala-nā(grā)masya pūrvvasyān-di52 si tatākasy-ādhastāt khanduka-dvayam vrihi-kshetram tathā paschima-tațākasy-adhastāt khanduka-dvayan vri(vri)hi-kshe53 tram kramuka-kadalināt yögyari khandaka-dvayari kshētram priyangu-syāmāka-yogyam irddha-kara-parimi5t mari sa-griham sarvva-parvva-parihār-opēta-kshētrani dattar [] PA(Phila-ksishta (htar) mahin dadyat-sa-vījām samyamā(sya-silinim (1") yavat=sū. 55 ryya-krita lõka(kās)tāvat=svarggē mahiyata Ill*] Sva-dattām para-dattām vā yö harēta vasundhara[m [*] shashthini(shtiri)-varsha-sahasrani vishtha56 yām jāyatë krimih [*] Vindhy-ātavishv-atāyāsn sushka-kõțara-vīsinaḥ [1] kțishn ahi(ha)yo-bhijāyantē brahmadēy-āba(pa)hāra kaskah This gives no sense. The correct rearling might be viram Botter read : vitena.
SR No.032581
Book TitleEpigraphia Indica Vol 27
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1947
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy