SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 131 No. 23] NARWAN PLATES OF CHALUKYA VIKRAMADITYA II 59 ग्राम चिन्द्र माड[स]हितं कौशिकगोत्रदुर्गनागस्वामिपु60 प्रदेगुलिस्व (स्वा)मिकौशिकगोत्रदोणस्व (स्वा) मिपुत्रनागडिदीक्षितावेतो ब्राह्म 61 णौ [चारिको भूत्वा आराधितो (तो) ग्राम देग्गुलस्वामिनागडिदीक्षितकोन्तळनारा62 यणनम्नस्व (स्वा)मिभु' सगोदुधनंजयदुग्गुअात्रेयबोटामावुवच्चपुत्रदेव 6:3 गोविदिवोवुणादिनानागोत्रसमय वे द[वेदांगपारगब्राह्मणेभ्ये (भ्य इ) व (बं) 64 अचाटभटप्रवे[शा ]भ्यन्तरसिद्धिसहितं सभोगो (ग) दत्त (तं) यत्किञ्चिद्र (६)थ्य (व्यं) Fifth Plate 65 अंबाडग्रामदेयं (य)मरहणादि राजपुरुषेभ्यो ददाति तदर्षनरव 66 णदेयं तदागामाविभिरस्मद्विश्व राजभि 'राजपुरैश्वे (श्व)यादीनां विलसितमचि67 रा दाशुचञ्चलमवगछ (च्छ) त्भि (द्रि) राचन्द्रार्कताराणामवस्थितिसमकाल (लं) "यश68 चिकिरिषुभि स्वदत्तिर्निविशेषेण परिपालनीयमुक्तञ्चे (ञ्च) भगवता वेद 69 व्यासेन व्यासेन [॥*] 'बहुभिर्वसुधा भुक्ता राजभि (भिः) सगरादिभि (भिः) [*] य. 70 स्य यस्य यदा भूमिः तस्य तस्य तदा फलं (लम्) [॥२॥*] स्वन्दातुं सुमह 71 त्छ (च्छ) क्यं दु(दुः) खमन्यस्य पालनं (नम्) [*] दानं वा पालनं वेत्ति (ति) दानाछ (छ) योनुपालनं (नम्) [॥३॥*] 72 स्वदत्ता परवत्तां वा यो हरेति (त) वसुन्धरां(राम्)[*] षष्टिं वरिष (वर्ष) सहस्राणि 73 विष्ठाया (यां) जायते क्रिमि[:*] [॥४॥*] इति महासन्धिविग्रह[श्री अनिवाति. (रित)पुण्यवल (ल्ल) भेन 74 लिखितोयं (तमिदं) शासन (नम्) © "I cannot amond this part of the text so as to make it more intellig b c. his letter looks more like T. Read तदागामिभिरस्मद्वंश्य: • Read अायुरै • Read मचिरांशु • Read यशश्चिचीवुभिः स्वदत्तिनिर्विशेष. Metro heru and in the next two verses : Anushbi.
SR No.032581
Book TitleEpigraphia Indica Vol 27
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1947
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy