SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ No. 2. RAJAHMUNDRY MUSEUM PLATES OF TELUGU CHODA ANNADEVA. 45 33 अध्वर्युभूतपिनयुंडिन्नृपेण येन श्रीगौतमी निकटकांकCOपर्त्तिवेद्यां । आलभ्य कन(क) डमुखा[रि] 34 पशूनकारि वीराध्वरो निजसुहृत्परिरक्षणायै ( 2 ) ॥ पादांबुजप्रणतकाटयवेमवंशः ' कोयै कवत्स 35 लतया समरक्षि येन । सोयं विभाति शरणागतभूपरक्षादीक्षागुरुर्जयति च कु मनुजाम्म 36 लांन(लान्न)देवः ॥ यस्मिन् प्रशासति महोमनदेवभूपे सर्वोपसर्गरहिता देव । पूगेक्षुकान 37 नतकेषु मुदा रमंते नित्ये (त्यो) वसवो विजयतेयमुदारतेजाः ॥ यद्देश एव वितर्तचुवने सुपक्कशाल्या 38 दिसस्यभरि सहकारसांद्रे । सर्वोपसर्गरहिते सुकृतैकगमै (म्ये) खेळंति नूनममरा मनुजावता 39 राः ॥ यहेशमौळिमणिमुम्मु डिप्रोलवार शंखाद्यनेकनिधि 40 नित्यनिवासभूमिं स्मृत्वा भियेव धनदोभजदीशसख्यं (ख्यम्) || पादपद्मो नित्यां 42 वः नानादिगागतमहावणिजां निवासं (सम्) 1 41 न ( त्याच ) दाननियमार्चितभूमिदेवः । गोराज के तनसमर्पितगोसहस्रो विश्वाजते विमळवंश भवन (वोन) दे षट्कालपूजितमदाशिव The letter va in vamhéah is written above the line. ॥ नित्यं गिरोशचरणावरुणोदयादिवेळ (का) सु षट्स्वपि मुदायुतसंख्य दीपैः 1 नीराजयन्विम Fourth Plate; Second Side. 43ळचोडकुलांन (लान ) देवो जागर्ति राजपरमेश्वर एष भूम्यां (म्याम्) नचामरकेतुमुक्ताच्छ 44 [at] हेमललनांकितसप्तभौमं (मम्) । मौवर्णमंदुमुकुटाय मम[प्ये] कां[तां (तं) मोधं] समुझ 45 सति चोडकुलांन (लान ) देव: ॥ माधुर्यमुख्य रसषविलामिसृष्टनित्यांन (त्यान्न) दानविभवापडतक्षु[धा]र्ति । [शै] ॥ चामौकारव्यज
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy