SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ No. 35 ] RATANPUR STONE INSCRIPTION OF THE (KALACHURI] YEAR 915 259 2 [मणि:*] ॥१॥ य[त्क]ण्ठो भूति - -1 [ध*]वलपरिसरः कज्जलन्दीवरालीभृङ्गश्रेणी न्द्रनीलोपलगवलतमःस्तीमलक्ष्मीविडम्वी(म्बी) । भाति प्रालेयभूभृत्कटकतट इव श्यामलनांवु(बु)भाराप्ती धाराधरेण प्रभवतु ।' 3 [भ]वतां स थिये नीलकण्ठः ॥२॥ व्र(ब)ोद्रोपद]चंद्रद्युमणिकुलगिरिमासमुद्रादिरूपै ोकं संक्रान्तवि(बि)म्ब(म्ब) नखमुकुरतले यत्पदामा(मा)गुलौनाम् । दृष्ट्वा शैलेंद्रपुत्रौ परिणयसमये विस्मयं प्राप लज्जानम्रीभूतान4 नेदुः स हरतु दुरितं पार्वतीवल्लभो वः ॥३॥ यत्क्रोडे जठरैककोटरकुटीविश्रान्त विश्वश्चिरं लक्ष्मीपाणिसरोजलालितपदो निद्राति नारायणः । किञ्चानेकफणामणि व्यतिकरै रत्नाकरत्व दधावम्भी5 धिर्बिदधातु शर्म जगतां शेषः स भोगोखरः ॥४॥ उत्फुल्लांबु(बु)रु हे[:] [सरो भिरभितो गुञ्जहिरेफैर्वृतं] - - - पवनोलसत्कदलिकारोचिष्णुभिर्भूषितम् । . उद्यानैः कलकण्ठकूजितभरव्याकष्टपुष्पायुधैर6 स्ति श्रीतलहारिमण्डलमिदं विश्वम्भराभूषणम् ॥५॥ उन्मीलनवनी[लनीरज] - - - - -- ---- --- - [वाचाल]-* दिसण्डले । सङ्गीतिध्वनिपूर्णका]ि कुहरैरध्यापकैः कौतुकादन्तेवा7 सिगणस्व यत्र पठतो नावद्यमाकर्ण्यते ॥६॥ इह फणिपति ----- - --Uuuuuu - - - - - - - । भ्रमति यशसि शुभ्रे यस्य विष्वक्चकोराः शशधरकरवु(बु)याद्यापि धाव 8 न्ति सोत्काः ॥७॥ यहाटके झटिति धूम तिः स्पृशन्ती व्योमाङ्गणे] . UU-U--I-- -UUU-U - U थालोकिता जलदजालधिया ध्वनद्भिः ॥८॥ पृथ्वीपालस्ततीभूत्करतलक The missing aksharas may have been charcha. 2 This danda is superfluous. * The Ratanpur MS. reads gunjad-dvirëph-avalir=amr-adeh pavan-ollasat which makes no good senso. Perhaps the original reading was e-amr-ady-opavan-ollasat. • The Ratanpur MS. furnishes here the fairly satisfactory reading vana-sräuyam (syandan-) maranda-sprihabhramyad-bhüri-madhuvral-ali-vitatām (virutair)=vachala-din-mandalē. The mising aksharas can be supplied with the help of the Ratanpur MS. s räkänaiha-karpura-para-pra chura-rajata-ratah-kshira-här-adik-abha.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy