SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 94 EPIGRAPHIA INDICA [VoL. XXVI 33 य बलिचस्वैग्या(ब)देवाग्निहोत्रा(च)नातुक्रियायुस(स)प्पणात्य वाहालचतुरथो त्यन्तर्गत _ - - - 34 उसौणकग्रामः सहिरण्यादान: सभोगभागः सदण्डदशापराधः स(स्व)[सौमापर्यन्तः] 35 समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमिच्छिद्रन्यायेनाद्य महावेशा[ख्यामुदका-] 36 तिसर्गेण प्रतिपादिती यतोस्य भुजतो ग कैविद्यासचे प्रवर्तितव्य(व्यम) । आगामि भद्र]37 [प]तिभिरप्यमित्यान्यैखर्यास्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलं तदपहरणे पा. 38 पञ्चावगच्छनिरयमस्महायोनुमत्त(न्तव्यः परिपालयितव्यच [*] तथाचोक्तं पुराणमहर्षि]39 [भिः ॥ बहुभिर्वस[धा] भुत्ता राजभिः सगरादिभिर्यस्य यस्य यदा भूमिस्तस्य तस्य 40 [तदा] फल(लम्) [१] उक्तञ्च भगवता वेदव्यासेन व्यासेन ॥ अग्नेरपत्यं प्रथमं सुवर्ण 41 भूइँणवीसूर्यसुताच गावः [1] लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गा42 च महोच्च दद्यात् ॥[१७॥*] सर्वेषामेव दानानामेकजन्मानुगं फल(लम्) (0) हाठ(ट)कपिति43 गौरीणां सप्तजन्मानुश (ग) फल (लम्) [१८॥*] यानीह दत्तानि पुरा नरेन्द्र (ई)नानि धर्मायत44 नोकतानिः(नि।) निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनरा ददौ]45 त [१en*] षष्टिं वर्षसहस्राणि स्त्रों तिष्ठति भूमिदः ॥() आच्छेत्ता [चानु-] 46 मन्ता च तान्येव नरले वसेत् ॥[२०॥"] विभ्याटवौष्वतीयासु श[ष्क-] Third Plate 47 कोटरवासिनः [*] च्यायोभिजायन्ते 48 भूमिदायापहारिणः ॥[२१] उत्तच भगवता रामभ I Probably two akaharas preceded the word Usaunaks. (The original seems to read वारसौचक-C.R.K.j find अपरादिभिः । यस्य यस्य After this the soribe wrote the wory but subsequently cancelled it.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy