SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 224 EPIGRAPHIA INDICA. [VoL. XXVI. 6 नाजिक्षितितलजयश्रीः श्रीराणकनामा' तस्य च प्रणमदूजितानंतसामतमसृणपृथुसलाट तटशिलाथाणा7 थमाणस्फुरश्चरणनखमयूखविक्षेपोव्वल(लो) कतनिजमहिमसंचयः ।' भनेकनिकपटबलिप(ब). धप्रबंधप्रकटित 8 सातिरेककृतयुगव्यवस्थः । एकाचुतोरस्थमावस्थानावसौदानसयेव विया समा(वि)त सावयवः श्रीजाई. 9 कनामा सूनुरभूत । तस्य च समग्रशरविधाकररश्मिप्रतानविपदयथोरापिण्यामलितस गर्वशत्रुसामंत10 सौमतिनौवदनारविंदद्युतिः प्रलयकालविज़ुभितव्वलज्ज्वलनज्वालावलीकल्पानल्पासरप्रतापः थौचा 11 मुण्डराजाभिधानस्तनयस्तस्माच(च) भक्तियुक्तः शक(क)रादिव शिखण्डिवाहनः श्रुतिविशु [*]मानसो मुरारिनाभि12 मलिनादिव नलिनयोनिः सकललोकलोचनानंदकरो रवाकरादिव रजनिकरः कलिक लंकमलिनी13 त कतयुगसंभव सच्चरितचित(च)मिवोपीलयितुं धम्मा(आ)दिवाजातशत्रुः समुत्पन:(च) ।' सकलप्रणयिजनमः 14 नासमोहिताधिकफलसंपादनकल्पपादपः पितविपक्षप(व)ध्वमा(म)ललोचनानवरत ताज लसंपा1B तशमितकोपानलप्रसरो बहुविपक्षपशवधसिदिसमरमखदीज्ञाचार्यः । श्रीमदम्मुकाभिधा नोतिधन्ध16 स्तनयीभवत्त स्व च तुरगखरखरमुखोत्खातबहलबलधूलीवितानजायमानसमदकरिकरटगलि17 सदानजलसोकरासारजनितपंकानुबंधः छपाणधाराभिहतायतध(व)र्मशतसमुद्रीविडिस्फुनिंग खद्यो18 तमालाखचितसमरदुर्हिन: । पृथुर्यशसि । अजातशत्रुवचसि । तपनस्तेजसि । मरु त्तरसि कंदर्पो वयसि । च 1 A word like oltah has to be supplied here. From Charters A and B, we know that Räņaka was a son of Agguka. This punctuation mark is unnecessary. The letter ra is defectively engraved ; the right hand hotizontal stroke is missing. After-bhavat, a punctuation mark should have been inserted to mark the end of the sentenou.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy