SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 220 . EPIGRAPHIA INDICA. [VOL. XXVI. 12 चामुण्डराजाभिधानोतिधन्यस्तनयोभवत्त'माञ्च शक्तियुक्तः शङ्करादिव शिखिवाहनः अति विशवमानसो मुरारिनाभिपना13 दिव कमलयोनिः सकललोकलोचनानन्दकरो रखाकरादिव रजनिकरः कलिकलङ्क मलिनीकृतकृतयुगसंभवं सञ्च14 रितचित्रमिवोन्मील[यि*]तुं धर्मादिवाजातशत्रुसमुत्पनः(व.) समासनप्रणयिजनमनासमोहि ताधिकफलसम्पादनक्षमः क्ष15 पितविपक्षब(व)ध्वमललोचनानवरतश्रुत जलसंपातशमितकोपानलप्रसरो निरतिशयनिशितनिस्तूं (स्त्रिं )शविद्युल्लतापरिक्ष16 तवर्मिरिपुमघवन्दस्यन्दद'नवरतरतोदवि(वि)न्दुधारासारतयाऽ सक्कदुपदर्शिताकालजलदष्टिविश्व मोप(ज)नमदो17 षापगमासादितोदयो भानुरिवानुरतामण्डलो विपक्षभूमस्तकन्यस्तारुणपादश्च मेकरिव स्थितिमान् विबुधजनानन्दि18 तमानसश्च प्रणतसमस्तनृपगणमसृणपृथुललाटतटशिलादृष्यमाणचरणनखमयु(यू)खविक्षेपो Second Plate. 19 ज्वलीकतनिजमहिमसंचयः समधिगताशेषमहाशब्दमहासामबा(ता)धिपतिश्रीमदगुकः सर्वा नेवात्मीयानमात्य 20 पुरोहितजनपदयुवराजराजस्थानीयोपरिकबलाधिकृतविषयपतिशौरिककदुःसाधसाधनिकचौरोध रशिकवैसे21 पिकचारभटादिसमस्तराजपुरुषान्' तत्रिवासिब्राह्मणोत्तरान् वणिग्म(न)हत्तरकुटुबि(म्बि)नश्च समनुबोधयत्यस्तु वः संविदितं य- . 22 था मया स्वभुज्यमानवसमज(अ)यभिधानविषयसम्बद्ध्यमानः पु(पू)-प्रसिद्धचतुहिक्य(क्व) रिच्छिन्(ब)खसीमासमवेतः सभोगभागः सद 1 The sentence enda with bhavat, and so there should have boenadanda after that word. · The letter la is inscribed below the line under the letter ma. * Read either navarata-sruta-jala- or -navarat-āśru-jala.. • The correct form is syandamana. . This avagraha mark is unnecessary. The lotter na is written below the line between the letters nå and ndi. 7 Read -purushairneslam-.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy