SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 216 EPIGRAPHIA INDICA. [VoL. XXVI. निगाह 29 मंसूनुना वसिष्ठगोत्रण बढ़चसब्रह्मचारिणा शिवरुद्राभिधानेन कर्पटिना बाद्यालोपरि सरमनु सबि]ि . 30 शिताभ्यः । हरिहरिदश्वविनायकमावभ्यो भक्तिभारमुबहता । दत्तं करभीगयुतं सहदण्डदशापराधं चा(च) [१] अस्यैवा परमई ग्रामस्य तथैवि*] करभरीपत(तम्) । कस्मेचिन्मठपतये देवालयपालनारतये ।[२] एवमिमं स[म स्तमपि ग्राम भंज32 ती देवकुलानां मठस्य वाप्युपकनसरस चं' खण्डस्फुटितादिमांनाचमाचरतो न केन चिद्देशाधिपतिना परिपंथ33 ना कार्या । भाविभिरपि भद्रपतिभिरमहंशजैरन्यैर्वा सामान्य भूमिदानफलमवगच्छद्धिः (बि)रनित्यान्यैश्वर्याणि । 34 मानुष्यकमपि प्रबलमारताहतपधिनोपत्रनिहितजललोलमाकलय्य दुःप(दुष्प)रिहरभंशं क्षणिकच्च जोवि35 तमालीक्यातिप्रचुरकदर्थनासंचितमर्थजातमनिलसंगिदीपशिखाचंचलमालोक्य । वाचताच्युति कामैरम36 लमडलशरदिन्दुधुतिधवलयशोवितानच्छत्रनभोभागमात्मानमिच्छशिरतिस्वच्छमा (म)नोभिरात्म छ(क)दतोयमस्म37 बर्मदायीत(नु)मन्तव्यः । व्यासादिमुनिनिगदितभूमिहरणपरिपाकजनिताच यातना मनसि निधाय पूर्वधार्मिक38 नृपपरिकल्पितपञ्चमहापातकसमयधावणं च चिन्तयित्वा भूयो भूयो याच्यमानैरिदं न प्रस्मर्त्तव्यं ॥ - 39 तिकारीपदिष्ट(टम) ॥ षष्टिं वर्षसहस्राणि वने तिष्ठति भूमिदः । आच्छेना(त्ता) चानुमन्ता च तान्येव नरके वसेत् ॥[३] खदत्तां परदत्ता वा This punctuation mark is intended to separate the preceding prose portion from the following two verses. • Read täpy-uparana-sarasan cha. . For mamonacha', read Rathakarao. • This punctuation mark is unnecessary. . This letter ma (ma), which was left out, has been later engraved below the line under the letter .
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy