SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 160 EPIGRAPHIA INDICA. [VoL. XXVI. 11 पेतस्य । वर्षशतमभिवईमानकोशदण्डसाधनसन्तान12 पुत्रपौत्रिण[:] युधिष्ठिरहत्तेर्वाकाटकानाम्महाराजवीपृथिवी Second Plate; Second Side. 13 सेनस्य' सूनोभंगवतयक्रपाणे प्रसादा(दो)पार्जितश्रीसमुदयस्य 14 महाराजत्रि(श्री)रुद्रसेनस्य सूनोः महाराजाधिराजश्रीदेवगुप्त15 सुताय(या) प्रभावतीगुप्ताय(या)मुत्पत्वस्य ॥ शम्भोरप्रसादति(त)कात16 युगस्य ।' वाकाटकानाम्परममाहेश्वरमहाराज श्रीप्रवरसेन17 स्य वचना[*] । सुप्रतिष्ठाह(हा)रे ।' उमानद्या अपरपाखें । चिंचापल्या' 18 उत्तरे पावें ।' बोन्थिकवाटकस्य ।' पूर्वे पार्श्वे ।' मण्डकिग्रामस्य Third Plate; First Side. 19 दक्षिणे पाखें । कोथुरकबामग्रामः कौण्डिन्यसगोत्र । तैत्तिरिक गणयावि20 कालुद्दकब्रह्मचारिणे दत्ता' [*] यतोममन्तकाः सर्वाद्ध्यावनियोगनियुक्ता 21 आचासंचारिकुलपुत्राधिक्वताः भट्टा'चाचाच विषुतपूर्वयानाचापयि22 तव्या' विदितमस्तु वः यथेहास्माभिरात्मनो धर्मायुर्बलविजयश्चर्यवि23 वृदये इहामुत्रहितार्थमात्मानुग्रहाय वैषयिक धम्म(मप्र)खाने अपूर्वद24 त्या(त्या) उदकपूर्वमतिसृष्टः [*] यथास्योपचिता' पूर्वराजानुमताचातुर्वेद्य Third Plate; Second Side. 25 ग्राममर्यादान्वितराम स्तद्यथा अकरदायि अभटच्छ"प्रावश्या:] अपा26 रम्परगोबलवह[:]2 अपुष्पक्षौरसन्दोह[*] पवा(चा)रासनचाङ्गार:*] अल This mark of punctuation is superfluous. . Read Sri-Prithivishinaaya. . Read Chirichapallya. • Read Taittiriya-. • Read dattab. • Read bhata- as in other Väkätaka grants. . Read visruta-pürvaajayajia payitabyah. - Read °sy-bchitarin. . Read maryyadam vitaraması, 10 Read akara-dayi. u Read .chchhätra- as in other Väkätaka grante. U Read-balivarddah.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy