SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ No. 9. ] BIJHOLI ROCK INSCRIPTION OF CHAHAMANA SOMESVARA: V. S. 1226. 111 26 [भु][ला*]भान्नृत्यतोवालयोयं (यम्) ॥८० (८१) ॥ [काश्चि *][त्स्था]नकमाधरंति दधते काविच्च गीतोत्सवं काश्चिद्दि (द्दि भ्रति तालव (कं) स (सु) ललितं कुर्व्वति नृत्यं च काः । काश्चिद्दाद्यमुपानयंति निभृतं । वौणास्वरं काश्चन यत्रो चैईज किंकिणौयुवतयः केषां मुदे नाभवन् ॥ ८१ (८२ ) ॥ यः सद्वृत्तयुक्तः सुदीप्तिकलितस्त्रा सादिदोषोज्झितश्चिंताख्यातपदार्थदान चतुरश्चिंतामणेः सोदरः । सोभूच्छ्रीजिनचंद्रसूरिसुगुरुस्तत्पादपंकेरुहे यो भृंगायत एव लोलकवरस्तीर्थं चकारैष सः ॥ ८२ (८३) रेवत्याः सरितस्तटे तरुवरा यत्राह्वयंते भृशं ॥" 27 शाखावा (बा) हुलतोत्करैर्द्र [रस्]रान्पुंस्कोकिलानां रुतैः । मत्पुष्पोच्चयपत्रसत्फलचयेरानि[][लै*]र्व्वारिभिर्भो भोभ्यर्चयता 'भिषेकयत वा श्रीपार्श्वनाथं विभुं (भुम् ॥ ८३ (८४) यावत्पुष्करतीर्थ सैकतकुलं यावच्च गंगाजलं यावत्तारक चंद्रभास्करकरा (रा) यावच्च दिक्कुंजराः । यावच्छ्रोजिनचंद्र शासनमिदं यावन्म[हें] ट्रं पदं तावत्तिव्य (ष्ठ ) तु ध: " प्रशस्तिस्ति' सहितं जैनं स्थिरं मंदिरं (रम् ) ॥ ८४ (८५)॥ पूर्व्वतो रेवतीसिंधुद्देवस्यापि पुरं तथा । दक्षिणस्यां मठस्थानमुदीच्यां कुंडमुत्तमं (मम् ) ॥८५ (८६)।! दक्षिणोत्तरतो वाटी नानावचैरलंकृता । कारित 28 लोलिकेनैतत् सप्तायतन संयुतं (तम् ) ॥ ८६ (८७)|| श्रीमन्मां (मा) [थु*]रसिं (सं) घेभूगुणभद्रेण' महामुनि[:] कता प्रस (श) स्तिरेषा व (च) कवि [कं ] ठ[वि] भूषणा (म्) ||८७ (८८) | नैगमान्वयकायस्थ छोतिगस्य च सूनुना । लिखिता केस (श) वेनेदं (यं) मुक्ताफलमिव (वो ) ज्व (ज्व) ला ॥८८ ( ८ ) |! 8 हरसिग " सूत्रधाराय 2 तत्पुत्रो पाल्हणो भुवि । तदंगजेमाह डेनापि " निम्मापित" जिनमंदिरं (रम् ) ॥८८ (२०) || नानिगः (ग) पुत्रगोविं दपाल्हण सुतदेल्हणौ" । उत्कीर्णा प्रस (श) स्तिरेषा च" कीर्तिस्तंभं (भः) प्रतिष्ठितं (तः) ॥२८० (६१) ॥ प्रसिद्धिमगमद्देवः काले विक्रमभाखतः । षहिं (डिं) स (श) हा दशशते फाल्गुने कृष्णपचके ॥६१ (६२) || 1 Metre : Malini. This danda is superfluous. • Metre : Sardūlavikridita. This mark of punctuation is unnecessary. 6 Read =bho bhd archchayat abhishchayata. • Read tat. This syllable is so misshaped that its proper reading is difficult. It, however, looks like dyab. The syllables sasti are superfluous. # Metre : Anushtubh. • Read [d=Gunabhadrō. 10 Better read mukta-phala-vad=. 11 Read Harasimhab. 12 Read siūtradharas. 13 Read_tat-sutēnāhadēnāpi. 14 Read nirmmitam. 15 As in verse 88 here also the first half is in active and the second half in passive voice. 10 This letter is superfluous.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy