SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 108 EPIGRAPHIA INDICA. [VoL.XXVI. तनया रह[तवि]नयाः श्रीसौयकवेष्ठिनः ॥४८॥ माद्य[:*] श्रीनागदेवोऽभूनोलाकश्चोज्व(ज्ज्व)लस्तथा । महौधरो देवधरो हावेतावन्यमाजी ॥४८॥ उज्व(ज्ज्व)लस्यांगजन्मानौ श्रीम[६]ल्लभलक्ष्मणौ । अभूतां भवनोद्धासियसो(शो)दुर्लभ लक्ष्मणौ ॥५०॥ गांभीर्य जलधे: स्थिरत्वमचलातेज18 खिता(तt) भास्वतः । सौम्यं चंद्रमस: सु(श)चित्वममरथो(स्रो)तस्विनीतः पर(रम्) [*] एकैकं परिग्राह्य विस्ख(ख)विदि[तो] यो वेधसा सादरं मन्ये वो(बो)जकृते कृतः सुक्ततिना सः लोल्लकवेष्टि(ष्ठि)नः ॥५१॥ अथागमन्[दिरमे]ष कोर्तेः श्रीवि[ध्यवलीं धनधान्यब(व)ल्ली(लोम्) । तत्रालु[लोचे ह्यभि*][तल्पसुप्त:] कंचिवरेस (शं) पुरतः स्थितं सः ॥५२॥ उवाच कस्त्वं किमि हाभ्युपेतः कुतः स तं प्राह फणोख(ख)रोह(हम्) । पातालमूलात्तव देशनाय [श्री* पार्श्वनाथः स्वयमेष्यतीह ॥५३॥ प्रातस्तेन समुत्थाय न क(किं)चन विवेचितं (तम्) । स्वप्नस्यांतममनोभावा यतो वातादिदूषिताः ॥५४॥ लोला19 कम्य] प्रियास्तियो(स्रो) व(ब)भूवुर्मानस: प्रियाः ॥(1) ललिता कमलबीच लक्ष्मी लक्ष्मीसनाभयः ॥५५॥ ततः स भक्तां ललितां व(ब)भाष गत्वा प्रियां तस्य निसि(शि) प्रसुप्ता(प्ताम्) [0"] शृणुष्व भद्रे धरणोहमेहि श्री[पार्श्वनाथं "] [खलु दर्शयामि ॥५६॥ तया स चोतो [म] - ----- य[त्व(त्त्वं) ब(न) हि] सत्यमेतत् । श्रीपार्श्वनाथस्य समुद्दति स प्रासादमर्चा च करिष्यतौह ॥५७॥ गत्वा पुनर्लोलिकमेवमूचे भो भक्तशक्तानुगतातिरक्त ।' देवे धने धर्मविधौ जिनेष्टौ औरवतीतौरमिहाप पार्खः ॥५८० समुरैनं कुर(क) धर्मकार्य त्वं कारय भौजिनचे20 त्यगेहं । येनाप्सासि श्रीकुलकीर्तिपुत्रपौत्रोरुमंतानसुखादिवञ्चि हिम्) ॥५॥ तदे] [तनी*]माख्यं ब(व)नमिह निवासी जिनपतेस्त एते ग्रावाणा:(ण:) शठकमठ"मुक्ता गगनतः । सधा(दा)रा[मः] [शत दुपचयतः कंडसरित(तो)स्त दवैतत् स्थान ~ निगमं प्राप परम(मम्) ॥६०॥12 अत्रास्त्युत्तममुत्तमादि(द्रिसिष(शिखर 1 Metre : Sardūlavikridita. Metre : Anushubh. * This danda is superfluous. Something like sangrahah has to be understood here as object to kritah. [The correct reading is Lollakah Srishtishthi)nah in which case Lollakah is the object of kritab.-Ed.] Visarga is here ungrammatical. It seems to have been retained for the sake of the metro. Better read sukritin-asau. • Metre: Upajāti. Satyam here seems to have been used in the sense of uchitam, ' right or proper'. * The virāma sign here resembles that of medial i. . This mark of punctuation is joined to the top line of the previous syllable. 10 Metre : Indravajra. 11 Kamatha, also called Kamatha-purusha, is a mythological figure in Jaina religion who had disturbed the ponance of Parsvanātha by hurling down blocks of stone from the sky, 11 Metre : Sikharini.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy