SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. XXV. 3 रोगच्छदच्छचद्रकलोपमा' [२] जौमूतकेतुतनयो नियता दयालुर्जीमूतवाहन इति विजगप्रसिद्धः ॥) 4 देहविज' तृणमिवाकलयन्य गर्थे यो रक्षति स्म गरुडात्खलु सं(ग)खचडम् ॥[३॥"] तस्यान्वये निखिलभूप5 सिमौलिभूतरबद्युतिकुरितनिर्मलपादपीठः । श्रीसाहसांक इव साहसिकः कपर्दी सोलारवंस(श)- । 6 तिलको नृपतिर्व(ब)भूव [४] तस्मादभूच तनयः पुलस(श)क्तिनामा सोमा समः सुरगुरूदितराजनीतः । 7 निजित्य' संगरमुखेखिलवैरिवर्गविकंटक जगति राज्यमकारि येन [५॥*] ततोपि ममभूमती नृप-॥ 8 सि(शि)रोविभूषामणिः ।' सितः सपिरिवापरोरिकरिणां कपी लघुः । यदीययस(श) सा जगत्वतिश9 येन सु(स)लोकते न भाति मुरवारणो न च ससौ(शशी) न दुग्धाम्बु(म्बु)धिः [१६॥*] तस्मादप्यभवहिभूतिपदवीपाट' पावनी ।' 10 छाताशेषमावलयो महीपतिलकः श्रीवप्युवनः सुतः । संग्रामांगणरंगिणासिलतया लक"दन्ता ll हठामद्धे येन विनायका विरचिता विहेषिणां दन्तिनः [*] तस्माज्जात स्तानूजो" र[ज*]निकर इवानंदिताशे12 षलोकनाध्यः श्रीझंझराजो दिवसकर इव ध्वस्त निःस (गे)षदोषः ॥(1) सं(श)भोर्यो हादसा(शा)पि व्यरच 1 Read chandra.. Read niyatarin. . Read dihan-nijan. • Read pario • Hero a stroke has been used to show that the word is continued in the next lino.) • Dauda or dandas unnecessary. Read airijitya. Read nisMantakan Read pátran. 1. Read pavitri 1 Head lin-aita 11 Reed slanajo.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy