SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ No. 30.] POONA PLATES OF CHALUKYA VINAYADITYA : SAKA 612. 291 Second Plate ; Second Side. राज्यपक्षवबलमवष्टभ्य समस्तविषयप्रशमनादिहिततम्मनीनु 19 20 रनमा अत्यन्तवत्सलत्वायुधिष्ठिर व श्रीरामत्वाहासुदेव व नृपांकुश त्त्वा(त्वा)त्परशुराम इव राजाश्रयत्वावरत इव विनयादित्यसत्यानयत्रीपथि22 वीवसभमहाराजाधिराजपरमेश्वरभट्टारकम्म नवमाज्ञापयति वि23 दितमस्तु बीमाभिः हादशीत्तरषटु(दश)तेषु शकवर्षेष्वतीतेषु प्रव24 ईमानविजयराज्यसंवत्सरे दशमे वर्तमाने 'मञ्चोड्डाममधिवसति विज25 यस्कन्धावार वैशासपोर्भमास्यां महादेवौविज्ञापनया कन्याधर्मार्थ 26 काश्यपसगीवस्य(चाभ्या) दुम्म(ग)शर्मरविशर्माभ्यां राजमानेन तोरवग्रामे पञ्चाश27 विवर्तनपरिमाणं पश्चिमदिग्भागे सभीगा(ग)परिहारी दत्त[:*] Third Plate. 28 तदामामिभिरस्मश्यैरन्यैश्च राजभिरायुरैनादीनां विससित29 मचिरांचं]चलमवगच्छजिराचन्द्रार्कधरासवस्थितिसमकालं 30 यशश्चिचीषुभिः] खदत्तिनिर्विशेषं परिपालनौयमुक्तां च भगवता वे31 दव्यासेन व्यासेन [[*] बहुभिर्वसुधा भुक्ता राजभिस्मगरादिभिर्यस्य य32 स्य यदा भूमिस्तस्य तस्य तदा फल(लम्) [*] खन्दातुं सुमहच्छक्यं दुः33 खमन्यस्य पालन(नम्) [*] दानं वा पालनं वेति दानाच्छेयीनुपालन(नम्) [॥*] खदत्ता प34 रदत्तां वा यो हरेत वसुन्ध (राम्) [*] षष्टिं वर्षसहस्राणि विष्ठायां जायते क्रिमिः [*] 35 महासान्धिविग्रहिकश्रीरामपुण्यवल्लभन लिखितमिदं शासनं [] [I read Maickal-grāmam=.-Ed.] * Read -Sagar-adibkib/yasya.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy