SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 56 EPIGRAPHIA INDICA. [Vol. XXV. 23 tvåt pitaram=ihat sutam yaḥt prakāsīchakāra |||-9 III- Tasy=Ekshtakur=abhūd=yasõbhir amalair-ddikshv=ātatai24 6-sobhitas sūnus sānushu bhūbhfitām sura-gaņair=yyat-kirttir-ut(a)giyata [l*) yasy-amitra narādbirāja-viraha25 j=jaitram=mahas=sarvvato durvvāra-prasaraṁ vyajēshta balavan=Mitrasya tējah param III-10 III- Tasy=ābhūt=tana26 yas=samunnata-nayaḥ prēkshi Vikukshin-npipõ rakshām=akshata-vikramas=sa makarot kshmämandalasy=āsya yah [l*) &27 nyonya-pravimarddanēna mahati yă pārtthivair-llabhyatē tām sūtē séri(eri)yam-asramam kshitibhřitām yat-pa28 dayor=ānatiḥ |||-11 |||- Putras-tasya Purañjayas=samabhavat samgrāmam=ājanmu(gmu). shäñ=jētā bhūmibhujan-ji29 gishur=asurān jajñēs [sa] mānyas=tataḥ [1] Jambh[ä*]rim vpishabham vidhāya kakudē sthūlē-sya yas=samsthita30 s=tad-dēvair=adbika-pramoda-gaditām prāptaḥ Kakusth-ābhidām 111-12 III- Prithura babhū[v=āstra kulē kul-ādriņā 31 samas=samast-āvanipāla-vandita[h] [l*] vivēda yasmin=nfipatau sa-nandadhu(thu)r=nna vēpadhu[r]=nn=āpi cha yāchituñ=jana[h] III32 13 III- Amushmin=vambē=bhūn=mahati Kuvalāśvo narapati[r]=Harēr’-vviryair-ddhuryy airrati-nibhritam=ut(d)bhāsita-tanu33 } [l*] sa Dhundhun-daityēndram bahaļa-sikatā-sindhu-pihitam hitam lēkāy=āsmai vidad had=avadhīd=uddha)34 ta-balaḥ |||-14 - Vamsē=sıninn=ut(a)babhūv=āt(d)bhuta-ma[hi]ma-bhara-bhrājitasy amarārēr-amso viśvambhar-ärtti-prabama35 nam=anisam karttum=utsiddha-kīrtti) [l*] Māndhātā nāma rājā jana-nayana-mab-ānanda sandōha-dāyi yasy=ādharmma-kshayāya 36 vyacharad=ati-javāch=chakram=āchakravāļāt |||-15 III- Tāsmin=nçipē parama-tējasi sāsat imām bhūmiñ=chachāra hariņā 37 Hariņas-sah=äpi [1*] sarvo mithas=sahajam=apy=ajahāt(d)=virodhan-dharmmas-tv=adhar mma-virahān=na tathā chakāra III Second Plate ; Second Side. 38 16 11- L'dayam-iha dadhānas-sat(d)-guņair=ēdhamanas-satatam=asad-apāye vritdhi(ddhi) maty=ãnyavāyē [l*] udajani Muchukundah 39 kundah kunda)-gaurair=yyasõbhiḥ pariņata iva chandras=sõbhamāno mayūkhaiḥ 11-17 III Sa trātun=tridivan=trivishtapa40 sadān=näthēna yüthanvishāṁ hantu samprayiyāsat=āti-tarasā sañchoditah prāñchitaḥ [I*] nirnnidrastad=sharnniban-da41 nusutān=nighnann=avigbnan=nsipastēsbām svarggam=atīva-durggam-akaröd=yuddha hatānām=api |||-18 11- Asmin=v&1 TAS has iva which is the correct reading. TAS has yam instead of yah. The corresponding reading in TAS is doubtful, though it has been given as drisht-ati prasaran. • Read Vikukshi nripo. TAS has Vikukshiéravo.. .TAS has the same reading, but it is corrected into janye. • The intended reading of the last pada of this verse seems to be : anna upitunanwäpi cha yachituirjanai. · TAS has harid viryyaireddhuryair which appears to be the correct reading. . Read yüthandvishāṁ.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy