SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 16 . EPIGRAPHIA INDICA. [VoL. Xxv. 34 . . . . . . . . . . .1 2 वरुणादिलोकपाल बदितचर[f] . . . . रिशरण (चम्) । यत्यनतो ऽप्यभिषेकभाजां जायेत पुन्य (ण्य) नरपंगवाना(नाम) । सदश्वमेधादिमहामषा(खा)नामोधर्म लभ्यं न तपोभि 36 रुः॥ तौ[थं] नृसिंहस्य कथंचि*]दायोः पुण्य :*] समासाद्य विशुद्धमूर्तेः । नरस्य लोक(पितये करस्थं किमौप्सितं नास्ति दुरापमन्यः ॥ अष्टम च कुरुक्षेचनानि तीर्थवर नरः । निमच्य(ज्य) (ब)महत्यादिमजा शुद्धी दिवं व्र 36 जत् । तीर्थपंचकमिहाचलराज यचिलोकविदिते विदिता]ख्य (ख्यम्) । तबभाव कथने न समर्थो देवसार्थगुरस्ति न सोऽपि ॥ लक्ष्मीतीर्थ तेषु मुख्यं दुरापा लक्ष्मीन स्यामजता यत्र तूष्ण (वर्णम्) । यावजीवं पातकोतिहेतुप्रोद्य[दुष्यो(खो)ट्रेकदारिद्यभाजा(जाम् ॥ 37 किं सतीर्थस्य तथा प्रभावः प्रभूतपुण्योज्व(ज्व)लकेतनस्य । व्याख्यायते यज लपानतोऽपि हंसो दिस्थी विमलत्वमेति ॥ श्रीचक्रतीर्थमहिमानममानमा गुर्वी प्रवक्तमपि कस्व नरस्य शक्तिः । यस्य स्वयं भगवता हरिणा वचक्र रक्षार्थमुद्यतमकल्पि 38 सुदर्शनाख्यं (ख्यम) ॥ सात्वा धनुस्तीर्थजले धनुश्च प्रदाय हेमादिक्कतं वशक्त्या। नरो विदरीकतपापराधिः श्रीशाप्रपाणः सदन प्रयाति ॥ तौर्थे पितणां पिलतीर्थनानि सात्वा च कृत्वा पिटतर्पणादि । कोटिं पितृणां नियत:(त) पवि चौकत्ये (त्य)ति दिव्यं हि पदपित39 गां(णाम्)" ॥ गिररपायां दिशि वाजिमेधतीर्थे समर्थेऽखिलतीर्थसार्थात् । नरो निमन्जयागमया समतस्तमभवानाशु लभत धन्यान् ॥ या ररक्ष कलिकालतो बलाधर्ममूर्मिकरपंकजैनदी । सा तथास्य कलिपति विश्रुता संनिधी कलिमल हरत्यलं (लम्)1 ॥ सुरनदी च सुरोध 1 About a dozen aksharas may have been lost here. • Metre: Giti. • Read यच्छुक्कतीर्थे• Metre of this and the next verse: Upajati. Metre: Anushrubih. • Metre : Svagala. Metre : Salini. •Metre: Upajati. •Motre: Vaantatilabar 10 Metro: Indravajra. 11 Metre : Rathoddhala.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy