SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 216 EPIGRAPHIA INDICA. [VoL. XxV. 86 हः । गणपतिभट्टसुतः वीरभद्रभट्टः । योगदेवभसती यज्ञेखरभट्टः । सारंगनायकसुती गोविंदना87 यकः । दामोदरभहसुतः महादेवभट्टः । महानायकभसुतकणभट्टः । वामनाचार्य सुतो धनेश्वरभट्टः । 88 एते जामदग्न (ग्न्य)वत्माः । पद्मनाभभट्टसुती जानुभहः । विनायकभसुतो राघवना यकः । नागनायक 89 सुतपुरुषोत्तमदेवः । नरसी(सिं)हभट्टसुतचांगदेवभः । महादेवभहसुतः कमलादेवभः । परशराम90 भसुतः केशवभट्टः । एते वाशिष्टा:(ठाः) ॥ पुरुषोत्तमभट्टसुतः कृष्णभट्टः । पुरुषो त्तमभट्ट सुती गोविंदभट्टः [*] 91 महादेवभसुती वासुदेवभट्टः । एते विष्णुबहाः । नागदेवभट्टसुतः खेइदेवभः । सुदर्शनभट्टसुतः 92 पुरुषोत्तमभट्टः । विश्वनाथभट्टसुतः कृष्णभट्टः । गोविंदभट्टसुती महादेवभट्टः । एते कौशिकाः ॥ प93 अनाभभट्टसुता नागदेवभट्टः । देकंभट्टसुतः आदित्यभट्टः । एतावागस्वी' । शारंगपा णिदेवसुतः - 94 ष्णदेवः । रामदेवभसुतो ब्रह्मदेवभट्टः । एतो विश्वामित्री । सांवलदेवसुतो जोगदेवभट्टः दादं95 भसुतो दामोदरभट्टः । एतौ कौंडिन्यौ । अनंतभट्टसुती वैजनाथभट्टः । पद्मनाभ भट्टसुती दा96 मीदरभट्टः । एतौ हरितो । शारंगपाणिभट्टसुतः चक्रपाणिभट्टः । कमलदेवभसुती दादंभट्टः [*] | 97 एतौ प्रथमायो । भास्करभट्टसुतः कृष्णभट्टः । बापदेवभट्टसुतः सिंहभट्टः । एतौ विष्णुवृक्षांगिर98 सो । मांडदेवभट्टसुतपंडिकाभट्टः । मांइदेवभट्टसुती रामेश्वरभट्टः । एतौ वाध्यखी । पद्मनाभ Agastych, which was first incised, was subsequently altered to Agawyav.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy