SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 210 EPIGRAPHIA INDICA. [VoL. XXV. यंन्गाकुलमादार ll 4 [[[[*] श्रीकृष्णभूपः प्रभविष्णुरस्माइभूव भूयःपरिभूतवीरः [i*] पलायमानान वलोक्य वीरान्यत्कीर्त्तिदंभन दि12 शो हसतिः' [६.*] यः कामपालप्रसरचरित्रः स्वयंवरायातविशाललक्ष्मोः । उन्नास यंन्गीकुलमादरेण क्वष्ण13 त्वमुच्चैः प्रकटोचकार ।[19॥*] रे रे गूर्जर जर्जर व्रजरजोराजी' भराजीवन रे रे मालव मालवं त्यज भज त्वं चोल चो14 लांचल(लम्) । रे रे कोशल कोशलंघनपरी भूयास्वमित्यं जगुर्भूपा यहिजयप्रयाण समये बंदोजनव्यंजनाः [॥८॥*] 15 कृष्णे राजनि लीलया खनगरी वैकुंठमालीकितुं यातशासदिमां महीमथ महादेवः स तस्यानुजः । यही:18 स्तंभविजृभमाणवसुधाकस्तूरिकाचित्रकांति बिनव(द)जायत क्षितिभुजां क्षोभाय कौथे यकः [*] निमज्जय(य)-क17 लाशेषमपि सोमं पयोनिधौ । स्थानाच्चित्र महादेव एव यः कथ्यते जनः [१०॥*] जज्ञे शक्तिधरस्तस्य सूनुरंमणभूप18 तिः । भूदेवानुदरंनुच्चैः करतारकपीडितान् [११॥*] यत्र क्षत्रपितामहे वितरति प्रत्यर्थिपृथ्वीश्वराः सर्वे दानम'वा19 []मुत्कमनसी नूनं बभूवुर्भुवि । चंडाशीः किरि(र)णावलोमविरतं संसेव्य लीलावती वाक्यव्याकुलमानसैः 20 कथमपि व्यालीकि यत्तैः पदं (दम्) [१२॥*] आरुह्य वैरिक्षितिपालमौलिनिवेणिभि __ देवगिरि गरिष्ठ(ष्ठम्) । प्रसह्य तस्मा- .. 21 दपहत्य भुक्ते कृष्णात्मजः स्वामवनिं स रामः [१३॥*] आदी देवगिरिप्रवेशनमथी नृत्तप्रकारक्षणं पचाब(ख)22 रपदातिमेलनमथालंकारविक्षेपण(णम्) [[*] अन्विष्टार्थविरोधिदूरकरणं तस्माद्रसासादनं श्रीरामण कृतं 1 This visarga is superfluous. Road ullásayan=goleulam=. • Thin mark is to show that the word is continued in the next line. The sense requires a reading like - nājini. What appears like an anusvira on ta may be due to a fault in the oopper. .Read madharannuchchaib. + The engraver at first incised damam- which he subsequently altered to dánam.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy