SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ No. 18.) A NOTE ON THE HALAYUDHA STOTRA IN THE AMARESVARA TEMPLE. 185 TEXT. 48 Prathamam tul Mabādēvam dvitiya cha Mahesvaram(ram) tri(tri)tiyam Sankaram jñēyam. chaturtham Vpishabhadhvajam(jam) [11111*] Pamchamam Kți[ttivāsam cha sha*]-* 49 shthar Kämänganasanam(nam) [*] saptamam Dēvadēvēšan. Srikantham ch=āshtamam smțitam(tam) (11211*) Navamam Isvaramo dēvam da amam Pārvvatipriyam(yam) [*] Rudram=ēkādaśam nāma dvādasar Sivam=uchyatē || (3|*] Dvādag=aitānio nāmāni ubhay! samdhyet yaḥ pathēto [*] göghnaḥ kritaghnag=ch=aiva vra(bra)hmahā guru-talpakah [11411*] Stri-vā(ba)la-[ghātakas-ch=aiva* 50 surāpayill vộishali-patiḥ1 [l*] muchyatē sarvva-pāpēbhyo Rudra-lõkaņ13 sa gachchhati 1116111 Avimuktas-cha Kēdāra Omkaras-ch=Amarasutathi [*] pamchamam(mas=) tu Mabākālaḥ pamcha-lingāḥ prakirttayee || [611*] Ajñānā[d*]=jñānato vā=pi yad=viruddham= anushthitam(tam) | tat=sarvvam pagu-bhūpasya kshantavyam kāraṇ-ēśvara || [711*]15 51 Svasti [l*] Sri-Bhõja-nagarē bri-Sõmēsvaradēva-matha-nivāsi Namdiyada-vinirggatam-(tah) pranama-götra-yama-niyama-samja(ya)ma-svădhyāya - dhyān -ānushthāna - rata-paramsPasupat-acharya-bhattāraka-sri-Bbāvavālmika[h*] Sri-Amarēsvaradēvõ(va)-trailöky ādhipatiḥ(tēḥ) dhyāna-punya-82-16 52 état(ch)-si(chhi)shya i[sht-adhi]ka-pradāna-rata-trih(tri)kāla-samdhya(dhyā)-samādhi karana-guru-pāramparya-vidhāna-yukta[h*] Sri-Amarēsvaradēva-päda-paṁkaja-bbramars ādhvina(adhvanika ?)-pathasra(brā)nta-tapodhan-abhyagat-alaya? .- samtāpaḥ 53 sri-Amarēsvaradēva-vikshaņa-mūrtti-sadā-nivåsi bhattāraka-sri-Bhāvasamudraḥ | pandita Bhāvavirimchi[h*) praṇamati Sivaḥ(vam || 54 || Om10 svasti[/*] Sri-Amarēsvara-dēvasy=āyatan[e] trailökya-viśrut[@] sthānē dēva-dänava dur[jjaya) dēva-guru-na(ta)podhata(na)-su(su)srūshā-rata-paramabhattāraka-sri-Supū55 jitarăsi(sih) [l*) etat(ch)-si(chhi)shya-Vivēkarāsi(sih) [l*) punaḥ tasya sishya(sishyēna) Chapalagötra-vinirggata-sahaja-bhakti-santa-mūrtti-pandita-Gāndhadhvajēna paramebhaktyā mabimna 80 Ha 56 lāyudha-stutim ātmasy=ārthēr svayam likhitam=iti || Samvat 1[1]20 Kärttika vadi 13[*] Mangalam mahābrīḥ || || | 1 M. cha (M. denotes Ms. No. 9260 in the Govt. Or. Manuscripts Library, Madras). M. nama. . Restored from M. •M. Dévadēva n cha. M. Nilakanthan-ath-dahfamam. . Read Navamam-Io. M. näma. M.=aitati . Read as in M. tri-sandhyam yah pathen-narah. 10 M. brahmaghno yuru-talpagal. 11 Read surapo. 13 M. sura-pan-adi-patakan. 13 M. Sivalókan. 4 Read prakirttitäh. 16 Metre of verses 1-7 is Anushfubh. 11 These two letters are illegible. A few letters after these also appear to have been missing. 14 There is some space between ta and la but this portion seems to have been left un-ongraved owing to a damage in the stone. 11 Dandas unnecessary. Expressed by a symbol. 20 Apparently intended for Siva-mahimno. #1 Read atma-freyõrthi,
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy