SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ No. 15.) AN INCOMPLETE GRANT OF SINDA ADITYAVARMAN: SAKA 887. 171 37 पतिभिः सर्वैरपि प्रमहंशजेरपरवंशजाऽनुमोदयितव्यः 38 सत्कर्तव्यः प्रतिपालयितव्यचास्य पुत्रपौत्रान्तिकमपि भुंजतः भोज39 यतश्च कषतः कर्षयतश्च केनापि परिपंथना न विधातव्या ॥ यतः 40 अग्नेरपत्यं प्रथमं सुवर्ण भूइँणवी सूर्यसुताश्च गावः [*] लोकत्रयं तेन 41 भ[व]हि दत्तं ययः) कांचनं गां च महोच्च दद्यात् [1६॥*] आस्फोटयन्ति पितरः 42 प्रव[ला]न्ति पितामहाः [*] भूमिदोस्ाकले जातः स नः संतारयिष्यति ॥[७॥*] 43 सितान्यातपत्राणि दन्तिनश्च मदोदताः [*] भूमिदानस्य पुष्पिा]णि फलं [व]44 द्य(गः) पुरंदरः ॥[८॥*] अपरं च [*] व(ब)हुभिर्वसुधा भुक्ता राजभिः सगरा दिभिः [*] यस्य यस्य य45 दा भूमिस्तस्य तस्य तदा फल(लम्) [*] एवं मुनिवचनान्यवगत्य [स]ङ्घर प्ययं भूध48 []दाय[*] प्रतिपाल्योनुमोदयितव्यच [*] यस्वज्ञानतिमिरपटलाहृतमतिग. 47 छिन्द्यिादाच्छिद्यमान[म]नुमोदयेहा स पञ्चभिर्महापातकैरुपपातकी च] 48 मयुक्तो भवेत् । तथा चोत (तम्) । गामेकां स्वर्णमेकं [च*] भूमेरप्येक मंगुल(लम्) । हरबर49 कमा[प्रो]ति यावदाइतसंभव(वम्) [१०॥*] तथा च ॥ स्ववंशजान(न्) परभू पतिवंशजान्या 50 समि(न)तान्याचते रामभद्रः [*] सामान्योयं धर्मसेतुः मृपाणां' काले काले ॥ 51 लनीयो भवद्भिः ॥[११॥*] साक्षिणी चात्र कोण्डगू(?)ल मौख[र हेहोः । पा(ठभाम52 तिलो(?) लिखितमिदं रेवदासानुमतं गोगमाउरैवेन वुद्दयाष्टमनि ?] [*] 1 Read pratipälayitavyas-cha Asya. Read bhariddhi. • Metre: Indravajra. • Metre of verses 7-10: Anushfubh. * This pada has one akshara wanting. Read Susitany. The usual reading is dhavalanya • This visarga is superfluous. Read atturanripanars. • Metre : Salini. The first pada is irregolar. • We are not sure about the reading of the last thirteen akaharas in lines 51 and 52 each.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy