SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ No. 13.] KODURU GRANT OF ANA-VOTA-REDDI: SAKA 1280. 3 mbā saṁlakshyamāņa-susham-ēva śaśāmka-rēkhā || [1*] Tamo ha 4 rētām tava pushpavamttau(vantau) rākāsu purvv-apara-saila-bhajau [*] rath amgga(ga)-lila 5 m-iva darsayaṁttau(tau) pura Purareḥ pridhi(thi)vi-radha(tha)sya || [2*] Pad-aravim6 dad-Aravimdanābhër-gGamg-ēva punya ghana-jivana-śrīḥ jāt-abbijātā satadhā 7 vibhinnä jätis-chaturtthi jagatam hitaya || [3] Tasyam-abhūt-Prōlaya-Vēma8 nāmā Srisaila-sōpana-vida (dha)na-sali | Hemadri-kalp-ōdita-dana-dakshō nis-si First Plate; Second Side. 9 ma-bhū-dāna-nirūḍha-kirtiḥ || [4*] Vēma-kshitisō vṛisham-ēka-pādaṁ khamja-prachāram 10 Kali-kala-dōshāt | datt-agrahara-dvija-vēda-saktyā pada-kramair-askhalitam chakāra || [5*] 11 Dharmatmajō Dāśarathiḥ Prithus-chatyudiryya'maṇāni yugamtta(ta)rēshu | vitarka 12 yē Vēma-naresvarasya punyani nāmāni puratanani || [6*] Yat-kirtti-gana-sa 143 13 maye phani-sundarīņām-alōkitum cha mukha-ragam-anamga 14 mūlam | śrōtum cha gita-rachanam yugapan-na dakshō nag-adhipō na saha 15 te nayana-śrutitvam (tvam) | [7] Samgrama-Partta(ttha)sya sarair-vvibhinna yasy= āri-chu 16 Jamarayo vichēlub ()ükrāmatas-sathyati rja vathän pratapa-vahne Second Plate; First Side. 17 riva visphulimgah || [8*] Tasmach-cha Vēma-nṛipater-udayād-iv-ādrēr-jātau pratāpavara-ka 18 mtti(ti)-nidhi kumārau sūry-emdu-tulya-mahasav-Ana-Võta-bhūpa[*] śrīy-Anna-Vē 19 ma-nṛipatir jaga-raksha-palaḥ || [9] Vira-śrīy-Ana-Võta-bhūtala-patēr-ggambhira-bhēri. ravaiḥ sa 20 trūņām ḥridayeshu samgga(ga) ra-mukhe bhinnēshu pūrvam rasam(sam) | yad-vi 21 ram nirakasayat(d)-bhaya-raso vēgāt kutō-py-agato yuktam prākta 22 nam-ambu nirggamayati pratyagram-aty-urjitam(tam) | [10] Yadhthāṭīshu3 virōdhi-rā23 ja-nilaye yōdh-alaye yōjitō vaḥnih kalpita-hema-kuṭṭima-ghana-syam24 da-sphulimg-ōjva(jjva)laḥ Hēmādrer-iva bbūmikām kalayati prauḍbaḥ pratāp-ō Second Plate; Second Side. 25 shmaņa sa-pratyamtta(ta)gireḥ sa-hēmasaritaḥ samvyāpta-tar-avaleḥ [11*] Yasy-arin kulisa 26 dhvanim kalayato dhätishu bhērī-ravaṁ nāmāni drutam-Arjunassa japatas-saṁgrama27 Gamḍīvinaḥ samgram-ōpapadani tāni bhavatām raksha-kritē sarvvadā varnyamttām (tām)=i28 ti bōdhayamty-adhipatin dhi-yamtrino mamtrinaḥ || [12] Śāk-abde gagan-ēbha-su29 rya-ganite Paushasya darse tidhau(thau) Bhüsünōr-divase him-ētara-ruchaḥ puny-opa 30 rag-amtta(ta)rē grāmaṁ pradiśad-Anna-Võta-nripatiḥ Köḍüru-nam-amkki(ki)tam 31 s-asht-aiśvaryakam-ashta-bhoga-sahitam bhudevatābhyō muda | [13] Malāpah[a]32 nadi-tire viprēbhyaḥ pratipaditam(tam) | Annavõtapuram nämna jayaty-a-chandratä Read -ch-ity-udiryya". 2 Read -ramsyan. 3 Read yul-dhatishu. Read Arjunasya.
SR No.032579
Book TitleEpigraphia Indica Vol 25
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1939
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy