SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. . [ Vol. XXIV. 7 ब्द एव क्रियते जनेन' ॥ बलेति संबुद्धमहाबलिष्ठं [बापानृपं तं किल दाधि. णात्य (त्यम्) ॥६॥ राज्यं प्रदातुं पटु मैदपाटे यद्रावलेत्यायदेकलिंग: ॥ ततः प्रभृत्यस्य नृपस्य वंश्या दधुस्तदा8 ख्यां भुवि रावलेति ॥१०॥ राहप्परागोजनि तस्य वंश राणेति शब्द प्रथयन् पृथिव्यां(व्याम्) ॥ रणो हि धातुः खलु शब्द(ब्द)वाची तं कास्यत्येष रिपून्दुता नि ॥११॥ वर्वाचौ यत्प्रमिडो रशब्दो(ब्दो) धा9 तुबास्ते जीवनार्थे घणस्तु ॥ यनरग्नेर्जीवनादप्यजसं राण: शब्दस्तेषु भूपेषु वित्तः ॥१२॥ राणाभवबरपति: पटुनामधेयो भूभारदूरकरणाय नरावतारः ॥ यस्याभि10 मन्युरहतोपि इत: कथंचिचंचकृपादिगुरुणाथ सुयोधनेन ॥१३॥ राणादिनकरोपूर्वः समंजस्तेजसैव यः ॥ छायया संगतस्थापि न मंदः कोप्यभूत्मतः ॥१४॥ अ भूतपूर्वः 11 कर्णाभूजसकर्णाभिधः प्रभुः । परषां कब(व)चछे(च्छे)त्ता न राधियोपि योभ वत् ॥१५॥ नागपालोभवत्पृथ्वी विकृत्य भुजयैकया । दिग्ना(शा)गशेषनागानां पालनात्मार्थकावयः ॥१६॥ अन्ये 12 क्षीणस्य पाताग: पूर्ण पाल स्वभूप्रभुः ॥ धनाध्यक्षादिपूर्णानां पालनासार्थकाइयः ॥१७॥ यं वौच्च स्तंभसक्तं सकलमपि जगद्यत्पदाधारपोठी नत्त्यो(त्यु)बत्त्या(स्था)पि वि(बि)चत्पथुलम13 णिशिला संगतं वै पदांतः । पृथ्वोत्यं मनरूपा भवति नरपती यत्र यस्मान पाल: पृथ्वीमत्यभिख्यो [नरपतिमुकुटालकतिस्तेन जातः ॥१८॥ यत्रैव स्थीयते तत्तु सिं14 हेनान्येन रक्ष्यते ॥ अयं भुवनसिंहोभूद्रक्षितुं भुवनत्रय(यम्) ॥१॥ भीमसिंहो हरिस्पहीं शिवोभूकरजश्रिया ॥ व(ब)लिप्रसादभिझोके हिरण्यकशिपुक्षमः ॥२०॥ एक16 लिंगप्रभावन' जयसिंहः क्षमाधरः ॥ कत्खगोरक्षकस्तस्था रजः संमार्जनं दधौ ॥२१॥ अस्माभिर्गहने गतं बहुविधः लशोपि सोढः परं शत्रुश्चेविहतः प्लवंगनिव [Telugu rå means 'come'. This shows how fanciful the derivation is. It may be noted that the poet himself was a Telugu Brahmin.Ed.] Metre: Upajati. • Metre: Salini. Motre: Vasantalilaba. • Metre : Anushubh. • Ba was engraved first which was changed to na afterwards. Ga was first engraved and then corrected into pa. • Metre: Sragdhara. • Read grabhävēna.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy