SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ No. 44.) FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION: V. 8. 1517. 326 21 गता ॥१४॥ पश्चादशटसंताने वैरटोभूविरेश्वरः ॥(0) ततः [ौहंसपालब] वारि] सिंहो [पापणीः ॥१४४ स्थापितोभि[न*]वो येन बीन(मोदाघाटपत्तने ॥(0) प्राकारच चतुर्दिक्षु चतुर्गोपुर*]22 भूषितः ॥१४५' हाविंशतिः सुतास्त[स्य] बभूवुः सगु(ड)णालया: ॥0) तेषां मध्ये बभूवैको नरेंद्रः पुण्यभाजन(नम) [१४६ तस्मात् सुवैरसिंहोभूदरसिंहस्ततोजनि (1) तत्पट्टे चोडनामा सोह]23 [५] ईराधिपः ॥१४७' चोडस्याप्यग्रजो [जाने बंधुर्विक्रमकेसरी (1) तब्बतो रख सिंहाख्यो राज्ये रंजितसबनः ॥१४८५ [ौ]महणसिंहकनिष्ट(ठ)भावबौधेमसिंह स्तत्सूनुः (0) सा[मंतसिंह]24 ना[मा] भूमिपतिर्भूतले जातः १४६' माता कुम(मा)रसिंहोभूत्वराज्यपाहिण परं(रम्) (i) देशाविका(का)सयामास कौतूसं पं] तु यः ॥१५० खोक्कतमाघाटपुरं गूर्जरनृपति प्रसा[ध मिश्री"]. 26 [घ(घा)त् ॥) येन] नृपत्वे लब्धे तदनु श्रीमहणसिंहीभूत् १५१ ताता पञ्चसिंहाख्यपृथ्वीच्या पृथ[विक्रमः ॥ अद्यापि संस्मरंतोह [जनौघा यस्य सगुणान् ॥१५२' यः सदा शौर्य सौंदर्यगांभी28 यौदार्यमंदिरं(रम्) (1) स श्रीमान् पद्मसिंहोभूबान्यस्तेन समो वृपः ॥ १[५३] प्रथ राउलोजयसिंहर्मन ॥ तत्पुषस्तु नि[जप्रतापदहनज्वालासुसंधुक्षितः प्रोहाम प्रतिपक्षिस27 तति]रभूत्वी(च्छौ)जैसिंहो तृपः ॥1) यस्याकारि न [][चित्क्षिति[भुजा के] नापि भूमंडले नित्यं देशचतुष्टयों विलसतः सन्मा(म्मा)नभगि] मनः ॥१५४ दुर्ग श्रौचित्रकूट समप[रमपरं भीषणं भी28 मदुगै] चाघाट मेदपाटं निखिलमपि वरं वागडं - -- ['श्रीमबाग] देसी विलसति निजदोदंडसाम येतो यः ख्यातः सोय [जगत्यां चिरमिह जयता(ब्जे)चसिंहो नर(२)द्रः [॥१५॥ 1 Metre: Anushubh. * The first and the second quarters are irregular each having a syllabic instant in exceso. .Metre: Aryd. • Omit visarga and read -su-sandhukahita-prödda ma.. Metre: Sardalavikridita. • Metre: Sragdhard.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy