SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ No. 4.) THE JURADA GRANT OF NETTABHANJADEVA. 19 8 matta-mayūra-türya-rav-[t*]krasi(si)t-ārāti-chakra-Bhañj-āmala-kula-ti6 laka-Mahamandalesvara-bri(Gri)mad-vri(bri)[**]hita-Nottabhatijadovasya naptri(ptā) sri(sri)ma7 d-Rapabhanjadovasy=ātmajaḥ Mahamandalēsya(sva)ra-sri(brī)man-Nőttabhaħjadiva pådā[b] & kusa(ga)linah Khifjali-mandala-prativa/ba)ddha-Gada-vishayiya-Jurada grimě sa manti-imavāji-pramukha-saniasta(sta)-nivāsino janapadan samājñāpa Second Plate; First Side. 10 yantı viditam=astu bhavatām grāmõ=yam chatuh-sām(sim)-avachchhinna[h*] sa-jala-sta (stha)la[h] sa-vi11 tapa-lata-sa-padr-aranya[h*) -amvtamta)-madhu[b*] Sa-mina-stõ(to)ya[h*) sa[r*]vv. Õpadrava-varjjita12 þ (1) achatta-bhatta-pravēsa(bah) bhavishyat-kara-rahitaḥ bhūmi-[ch*]chhidra-pi(vi)dhāna. nyayēna 18 chandr-a(ā)rkka-paryantam mátä-pitror=stma[na*]s-cha sarvva-va[nnā rņņā)nāṁ (puh. nya-yako-bhivri14 ddhayē Gangavādi-vinirggata-Vibvāmitra-gõtra-pañch-ärisha-(ärshēya)-prava15 ra-Yasju]rvvēd-adhyayana-Ka[nva)(pva)-sä(sā)kha-Bhatta-Santosha-pautrảya Bha16 tta-Guhēśvarasy=ātmaja-Pátra-sri-Va{ppannāya || Mahādēvi sri-Santosha17 Madhavil yuvarăja[h] Sri-Rayabhañja[h*]! Pătra[h*) sri-Yasodhara[h] || Akshapata. Second Plate; Second Side. 18 li(li) sri-A[ja]nanda{hl*) Pratihāra[b] fri-Bhāvilla[b ] | Väguni' sri(Gri)-Ränikāyā[80=tr=]PR 19 rijbane Phulgapa(e)-paurppavd(mk)syim söma-grahaņē udaka-pūrvakan tämvta(tra-Bä(kā) sa'ni20 Eritya pradatto-ama(a)bbih Asmad-gauravat punya-yako-bhivsiddhayē a(a)gāmi(mi)-nri21 pti(pati)bhiḥ paripäłaniyah Asmad-vatsa(vamsa) parikshīmē yah kes(kas)-chi(n*]=nripti (pati)r=bhavēt (1) 22 tasy=alā)ham pāda-slagnő]=smi mama (da*]tt-anup[@]lanāt (*) Bhūmi[m] yah pratigri hnafhņā). 28 ti yas(8)=cha bhūmi[m*) prayachchhati abhau tau punya(nya).karmānau niyatam svagga (rgga)-gå- - 24 minau (Asphöțayanti ritaraḥ prava[lga]nti pitämahāh bhūmi-jä(dā)tā kulē 26 jätab s tina(na)strată bhavishyati [11] Va(Ba)hubhir-yvasudha datta rajabhiḥ Sagar adibhiḥ (I) 26 yasya yasya yada bhumis-tasya tasya tadā phalam(lam) [*] Mā bhūd=Rpbala-sa(sa)ňka vah | Third Plate. 27 para-datt-8[ti*] pārthivah sva-dattät-phalam-anantya[m*] para-datt-anupälaně Hatatë 28 hārayatēlyēd) bhūmi[m*) manda-yu(bu)ddhis-tamo-bhri(vči)tah sa va(ba)ddho Väruvaih păsais-testi)ryag-yo The w-nign in indicated more like the one for r; cf. also gu in 1, 18 below, [We may have to read Vagulia Vangulika of the Ganjam plates of Vidyadharabbanje.--Ed.) Deudas unnootuary.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy