SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 318 EPIGRAPHIA INDICA. 21 लैरनष्पकमलैस्सलिलैः 1 मृगना[भि]पत्रमिव भातितरामिह मेदपाटजगतौ[यु][व*]तेः ॥ २८ ' इति इंद्रतीर्थभोज[सरोव]र्सनं ॥ अथ कामधेनुवर्णनं ॥ चक्री are चकार किंकरमतिं वच्ची विशालानतिं रंभारंभमुपासितुं । यस्यां विंध्यगिरित्रिकूट कुहरोदं चच्छि वाराधनस्फीतो (ता) [दा] फलभाजि सा तनुमतो धेनुर्हि [नोतु श्रि ]या ॥ २८ ३ उपास्य गुरुकंदराकुहरसंचरं शंकरं जगाम जगतीतलादिह हि कामधेनुर्हिवं(वम्) । न 98 चेदमणचंद्रिका धवलदुग्धधाराभरैः [स्फु] टैरधिधराधरं कथमभावि विंध्याचले ।[1] ३०' इति कामधेनुवर्त्तनं ॥ अथ तचकवर्णनं ॥ [i]डलमाविभिद्य दाशु त्रिकूटाचले संयम्य स्वमुमापतिं परिगतो भे सुतला 22 परिणतिं कर्त्तुं विरंचो रुचि (चिम्) [VOL. XXIV. 24 जे भुजंगाधिपः । तेनालीकित एष ना [ग]नगरं निर्माय विप्राय तद्दत्वा (चा) सविजको [र्त्ति ] कैरवकुले चंद्रायते तचकः ॥३१" शंकरं परिचचार तच्च [क]: स त्रिकूटधरि (र) गौविहारिणं (णम्) । पश्य तत्फलमनेन वचसा चारुहा25 र व सोपि धायते ॥ ३२' स्वर्गसाद[त य]: परीचितं भूपमप्रतिमयत्नरचितं (तम्) । त [स्य ] शौय्यमथ किं प्रशस्यते तक्षकस्य सुतवैरदारुणं (णम् ॥३३ इति तचक [वर्णनं ] ॥ अथ धारेश्वरवर्णनं ॥ एकलिंगनिलयस्य सन्मु (म्मु पा 26 शिनो हरिति राजते हरः । संततं त्रि[पथ*][भू] मिगाहिनी वाहिनी शिरसि येन धार्यते ॥ ३४° त्रिकूटगिरिकंदरा कुहरवारिधाराभरेर्जटाघट नलं पटः शिरसि यस्य संभूयते । यतेत मनसा परं परिकलय्य तं शंकरं करोतु धारेश्वरवर्णनं ॥ अथ 27 सुकतो निजं त्रिदशवशभादुर्लभं (भम् ) [३५ इति * ] वैद्यनाथवर्णनं ॥ योनादिर्ब परासुमुक (झ) ति न वा वैद्येन संसाध्यते वोरुद्दल्कलमूलपचविटपव्रातैरलं योजितैः । [तं] संसारमहागदं तनुमतामा मूलमु 28 च्छेदयन्मानध्यानमहौषधेन जय [तु श्री* ] वैद्यनाथी हरः ॥ ३६' अधिविंध्यमंध[क] - रिपुर्व्विपुलं यदगापयविजयशोऽध्वमुखीः । तदुपाचरचिदशभूमितलप्रतिवासिनाम खिलतापरुजं (जम्) |[३] ७' इति वैद्यनाथवर्णनं ॥ अथ वा (बा) Metre : Pramitakshara. • The conjunct ch seems to be engraved later on. • Metre : Sārdūlavikridita. 4 Metre: Prithvi. • Metre: Rathōddhata.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy