SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ No. 42.] LUCKNOW MUSEUM PLATE OF JAYACHCHANDRADEVA: V. S. 1237. 295 23 sukla-pakshe saptamyan-tithau Ravi-dine ankato-pi samvat 1237 Phalgunasudi 7 Ravau Mina-gate savitari! ady-ēha' śrimad-Vārāṇasyäṁ Gaṁgāyāṁ snätva vidhivan-mamtra-deva-mu(mu)ni 24 manuja-bhūta-pitriganams-tarppayitva timira-paṭala-patana-paṭu-mahasam-Ushnarōchisham =upasthay-O(Au)shadhipati-sakala-sekharam samabhyarchchya tri-bhuvana-tratur-bhaga vatō Vasudeva 25 sya pūjām vidhaya prachura-payasena havisha havirbhujam hutvā mātā-pitrōr-atmanaś cha punya-yaso-bhivriddhaye asmabhir-ggōkarppa-kusalata-pūta-karatal-ōdaka-pür vvakam Vatsa-1 26 gōtrāya Bhārggava-Chyavan-Apnavān-Aurvva-Yā(Jā)madagny-eti-pamcha-pravaraya paṁpamḍita-sri-Gōtrānanda-putrāya paṁdita-sri-Vra(Bra) dita-sri-Sarvvānanda-pautraya hmasarmman[ē] vra(bra)hmaṇāya chamdr-a 27 rk[kath] yavach-chhäsanikritya pradatto matva yathādīyamana-bhāga-bhūga-kara-pravapikara-yamali-kamali-prabhriti-niyat-äniyata-samast-idäуän-ājñāvidhëуbhāya disya 28 th=ēti || || Bhavanti ch=ātra ślōkāḥ || Bhūmim yaḥ pratigribņāti yaś-cha bhūmim prayachchhati | ubhau tau punya-karmmāņau niyatam svargga-gaminau || [15||*] Sam (Sam)kham bhadr-asanam chchhatramṁ var-āśvā va 29 ra-varaṇaḥ bhumi-danasva(sya) chihnani phalam-etat-Purandara || [16||*] Shashti[m] varsha-sahasra(sra)ņi svargge vasati bhumidaḥ | achchhetta ch-anumanta cha tany-eva narakē vaset || [17]*] Va(Ba)hubhir-vva 30 sudha bhuktā rājabhiḥ Sagar-ādibhiḥ yasya yasya yadā bhūmis-tasya tasya tadā phalam || [18] Sva-dattam para-dattam va yō harēta vasumdharam sa vishṭhāyām krimir= bhütvā piṭri 31 bhiḥ saha majjati || [19] Vari-hin[e]shv-aranyeshu sushka-kōṭara-vasinaḥ krishnasarppās-cha jāyantē dēva-vra(bra)hma-sva-hariṇaḥ || [20||*] Na visham visham-ity=abur= vra(bra)hma-svam visham-uchyatē visha 32 mē[kā]kinam hanti vra(bra)hma-svam putra-pautrikam(kam) || [21||*] Taḍāgānāṁ sahasrē(srē)ņa Vājapēya-satēna cha gavām kōți-pradānēna bhūmi-harttā na su(éu)dhyati || [22||*] Asmad-vamsa(se) parikshine yaḥ ka 33 [s-chin-nripatir-bha*]vēt | tasy-ahaṁ kara-lagnō-smi sasanaṁ na vyatikramen(t) || [23||*] Sarvvan-ētāna(n)-bhāvinaḥ parthiva(v-e)ndran bhūyō bhūyō yachatē Rāmabhadraḥ | samanyō-yam dha." 34 [rmma-sētur=nripā*]3ņāṁ kālē kālē pālaniyō bhavadbbiḥ || [24||*] Vāt-abhra-vibhramva(ma)m=idam vasudh-adhipatyam-āpāta-mātra-madhura vishay-ōpabbōgāḥ prāṇās-triņagra-jala-vim 35 [du-samā narānām*] dharmmaḥ sakhã param-ahō para-lōka-yānē || [25||*] Yan-iha dattāni pura narendrair-ddānāni dharmm-artha-yaśaskarāņi | nirmmalya-vānta-pratimāni tāni kō | 36 [nāma sādhuḥ punar-adadita | [26||*] Likhitam ch=ēdaṁ tām[ra]-puṭṭakaṁ mahākshapatalika-thakkura-śrī-Śrīpatibhir=iti || 1 There is a superfluous danda here. There is a mark here to show that the word is continued in the next line. The portion within square brackets is lost. Danda superfluous.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy