SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 964 EPIGRAPHIA INDICA. [VoL. XXIV. TEXT.1 SET A. First Plate. 1 द्रिष्टम् [*] सिद्धम् खति [*] ना(न)न्दिवईनादम्निष्टोमाप्तोर्खामोक्थ्यषोडण्यति राषवाजपेयहहस्पतिसव2 साबरक(ख)चतुरम्य()मेधयाजिन: विशुद्धसगीचस्व सम्राट वाकाटकानामहाराजधि (ौ)प्रवर3 सेनस्य सूनी[:.] सूनोः अत्यन्तखामिमहाभैरवभत्तास्व सभारसविवेथितथिव शिजो4 बहनशिवसुपरितुष्टसमुत्पादितराजवंशानाम्पसमाधिगतभागौरख्यमञ्चजल6 मूर्वाभिषिक्तानान्दयाममेधावश्यचातानाधारशिवानामहाराजधि(यो)भवनागदौहिचस्य 6 गौतमीपुत्रस्य पुत्रस्य । वाकाटकानाम्महाराजश्रीरुद्रसेनस्य सूनोरत्यन्तमाहेश्वरस्य Second Plate; First Side. 7 सत्यार्जवकारखशौर्यविधमनयविनयमाहात्म्यत्रीमत्व धौमत्व"]पाचगतभक्तित्व8 धर्मविजयित्वम[नो] नर्मस्वादिगुणे[:] समुपेतस्य वर्षशतमभिवईमानकोशद. 9 रहसाधनस[न्ता] नपुत्रपौव(वि)ण: बुधिष्वि(ष्ठि)रखत्ते[:] वाक(का)टकानाम्महाराजश्वीप्रिथि वौसे 10 नस्य' सु(सू)नोभगवतश्चक्रपाण प्रसादोपार्जितश्रीसमुदयस्थ ।' महाराजबीरुद्रसेन11 स्य मु(सू)नोमहाराजाधिराजश्रीदेवगुप्तसुतायाम्प्रभावतिगुप्तायामुत्पत्रस्य शम्भोरप्र12 सादधतिकातयुगस्य वाकाटकानाम्परममाहेश्वरमहाराजश्रौप्रवरसेनस्य 1 From the original plates. • Read हरम् • Here and in many places below, the rules of sandhi have not been observed. • Read समानी . This sign of punctuation is superfluous. • Read श्रीमत्त्व. This word does not occur in other Vakitaka grante. - Read श्रौपृथिवीषेचस्य • The subscript j is incompletely inoised and looks like d. • The mark of punctuation here is superfluous. - Read भूतकालयुगस्य.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy