SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ No. 30.) BHOPAL PLATES OF THE MAHAKUMARA HARICHAMDRADEVA. 233 14 [n]i-bhrū-bhanga-bhanguram=avalõkya draviņa dravina-kapik-ānusarana-vivasa-visha vilāsini-chita(tta)-chamchalam-adbigamya jivitam 15 | uktari cha [l*] Vāt-abhra-vibhramam=idam bhuvan-ādhipatyam=āpātamätra-madhurð vishay-opahbhögaḥ prāņās=třiņ-agra-jala-virdu-samă narāṇām 16 dharmaḥ sakhã param=aho paraloka-yānē | Sä[m]ksitya-gotrāya agnihotrika-bri-Bhäradvāja. suta-ast-)vasthi sathi)ka-Sridharaya pada 1 Bha17 radvāja-götrāya tripāti(thi)-Nārāyna-suta-tripāti(thi)-Gartēsva(sva)rāya pada 1 Krishņā trēya-gotrāya dvivēda-Kshirasvāmi-suta-dvi. 18 vēda-U[ddha]raņāya pada 1 Adavāha-gotrāya dvivēda-Vastva(tsa)]-suta-dvivēda-Yaso (86)dhavalaya pada 1 Käsyasya)pa-gotrāya||* 19 avasthi(sathi)ka-Dēlha-suta-pam-Madhusudanāya pada 1 Saunaka-götrāya-dvivēda-Sile suta-dvivēda-Pāhulāya pada 1 Kā20 sya(sya)pa-gotrāya avastbi(āvasathi)ka-Dēl[h]a-suta-pam-Somadēvāya pada 1 Adaváha götrāya dvivēda-Yasödhavala-su. 21 ta-dvivēda-Pā[lha]kāya pada 1 [Gauta]ma-gotrāya pam-Dhāmadēva-suta-pam-Raņapālāya pada 16 Second Plate. 22 ... dvivēda-Sota-suta-dvivēda-Gamgādbarāya pada 1 Krishnätrëya götrāya dvivēda-Kshira23 svāmi-suta-dvivēda-Lashmi(kshmi)dharāya pada 1 Sau(sau)naka-götrāya dvivēda-Sīle suta-dvivēda-Srīdharāya (pada*] Bhāradvāja-gos. 24 trāva thakura-Villhv]e-guta-thakura-Väschchhn]kaya pada 1 Sämdi(Sändi)lya-götrāya thakura-Kuladhara-suta-thakura-Váchchhukāya pada 1 Gõ(Gau)25 tama-gotrāya dvivēda-Gölhe-suta-dvivēda-Vālhukāya pada Sāmdi(Šāņdi)lya-gotrāya thakura-Kuladhara-suta-thakura-Råsalāya " 26 pada Käsya(sya)pa-gotrāya pam-Sõ[n]dala-suta-thakura-Vishņavē pada Kauņdinya gotrāya thakura-Kuõja]-suba-vatuka-Ahadaya pada 27 [!] Kāsya(sya)pa-gotrāya thakura-Vijapāla-suta-vațuka-Mabaņāya pada : [l*] tad-ēvam yathāyatham vrāhmaṇa ēkönna. 28 vimsatinām? pada shodas(6)=amkė pada 16 [l*] tad=amishāṁ vrā(brā)hmaṇānām=upari-li [khi*]ta-grāmah pūrvva-dakshiņa-tala-dvay-āpēto ni29 dhi-nikshēpa-sahito nada-nadi-kūpa-tadāga-vātikā-ama-samyutas-char-ādy-ay-opētah 30 sarvv-ābhyamtara-siddhy-õdaka-pūrvvakatayā sāsanēsna*) pradattas-tad=ētat(d) grāma-nivāsibhiḥ karsha31 kais-cha kara-hiraṇya-bhāga-bhög-adika[m=*]ā'jñā-śravaņa-vidběyair-bhūtvå dēva-vra (brā)hmana-bhu1 Metre : Vasantatilaka. • Mark of punctuation unnecessary. • There is a mark here to show that the word is continued in the next line. Space for about four letters is left after this. Soven or eight letters, probably specifying the götra, are completely effaced now. • Dando unnecessary. Read brahmananam=ékonavim sateh. . Read väfik-arāma. There is a danda after å to show that the word is continued on the right side of rectangle containing the Garuda figure.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy