SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ No. 29.] DOHAD STONE INSC. OF MAHAMUDA (BEGARHA) : V. S. 1545, SAKA 1410. 223 2 [यै] कदेश[:] श्रीमान(न्) शौर्यादिसारैर्नुपकुलमखिल(ल) यो विजित्याधि[तस्थौ । पश्चात् श्रीपत्तनेस्मिन् प्र[व]रगुण ~ - - रकौतियशस्वी मानी भूपाल मौलिवरमुकटमणि वौरविख्यातमू3 [तिः ।][1] २[*] श्रीमान् वीरोभवत् शाहिमुदाफरनृपप्रभुः । तत्पुत्रो वौरवि [ख्या तो महम्मदमहीपतिः ।[1] [[*] तस्यान्वये - ~-प्रसूतः प्रताप संतापितमालवेशः । वीरः सदा श्रीमदहम्मदेंद्रो 4 राजा महीमंडलमंडनाय [*] [0*] यः सर्वधर्मार्थविचारसारसर्वत्र[शद्धो नृप]वंश जातः । जित्वा महीं मालवकाधिपस्व जग्राह तद्देश धनं च पश्चात् ।[1]. ५[॥*] तस्मात्यु नभूमिपतिः प्रधानवी5 [*] सदा साहमहम्मदोभूत् । दाता जगजीवनजातकौर्ति [र्यस्य प्रभावो) विदितः पृथिव्या(व्याम् ) [*] , [n*] साहश्रीमहमूदवौरवृपतिः श्रोग्यास[दीन]प्रभोविख्यातः - उदारचरि 6 तो जातोन्वये वीर्यवान् । यो राज्यादधि[क] ~ - पपदवी - - घदामेन वै करणे विक्रमभूपतिं च जितवान् शास्त्रार्थसारे गुरु[:] [*] [*] राज्यं प्राप्य निर्ज प्रसंव' [वद] 7 नो दातातिवीर्यान्वितः पश्चाद(ह)क्षिणदिक्पतिं खनगरे सं - जित्वा' रिपं । [तप्तो वै] (द)मनाधिपस्य सकलं देशं समं भूधरै!त्वा श्रीमहमूदसाहनृपतिबके मतिं 8 [रैवते [*][॥*] तो शुंगनगेंद्रसंगतभटान् वीच्यादरण [स्वयं] युद्धं चाहता विक्रमं [स कृतवान्] भूप(प:) स्वसेनाजनैः । जित्वा दुर्गमशेषवैरिसहितं यो जीर्ण संसं - कौर्तिस्तंभमि 1 The reading is doubtful. * The r stroke should be on the following letter vi. Read manir-vira. *[The reading is almost clearly tad-vefma dhanan cha.--Ed.] • These three letters are obliterated. [Reading seems to be ava-gunairandara-.-Ed.] .[Intended readings may be dānena and Gurum.-Ed.] • The anusvåra over sa is superfluous; it may be a flaw in the stone. [Probably we have to restore aadikpateleva-nagark sankhyl sha jitva.--Ed.] · [The reading seems to be correctly tatr-Ottunga.-Ed.] The letters road sam sam prati, which yields no sense. (Reading seems to be puna(nad).-Ed.] Jiranasainjaath
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy