SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ No. 22.) TINNEVELLY INSCRIPTION OF MARAVARMAN SUNDARA-PANDYA II. 163 Second Plate : Reverse. 26 pratihata-va(ba)lavach-chhattra(ttru)-pakshēņa yena [13] Madhavapura-vihita-sthitire amv(b)uda-nirmukta-chandra-sita-kirtti) [1] 27 sa sri-Madhavavarmmā ripu-māna-vighattanaḥ kusali || [14] Vishayệ=smim(n) Jayapuri varttamāna-bhavishyata[h 1*] 28 dvijāti-pūrvvān=nripatin=rājasthāniya-samyutân | [158] Kumārāmātyam=āyuktāt(n) karan-Ōparikān=api [] 29 tatha janapada sarvvam=arhayaty=ānupūrvyataḥ || [16*] Viditam=astu bhavatām=ētad vija(sha)ya-samv(b)addha-Vyāghrapura30 bhuktau Tamatada-grāmas-chatuh-simnā ttra(tra)yövii(m)sati-timpira-parimāṇaḥ Skandā dityasvāmi-Rudra31 svāmi-Daddasvāmi-Vēdasvämi-Mahēndrasvāmi-Khadirādityasvāmi-Pradyumnasvāmi-Panda ramātri32 svāmy-Adityasvāmi-Yajñasvāmy-Agrasvāmi-Chharampasvāmi-K[@]yavarasvāmi-Sarvvasvāmi Mātri33 chandrasvāmi-Vöntēlvādityasvami-Gölasyāmi-Madhvasvami-Mätrichandrasvåmi-Dattasvāmi34 Dharmmasvāmi-Va(Vā)madēvasvāmi-Śrīsvāmi-Svāmichandrasvāmibhyo dvijātibhyah mātā. pittrör=ātmanag=cha 35 puny-abhivriddhayê pratipaditaḥ tad=ētach-chhäsana-darkanād-esham yath-Ochitam tám vra(mra)-paţta-dānam 36 datvä(ttva) bhuñjānānām dharmma-gauravān=[na] kēnachid=vighātai(tē) varttitavyams api cha || Vidyud-vilasa37 taralām=avagamya samyag=loka-sthitim yasasi masa)kta-manõbhir=uchchaiḥ [l*] esha dvij-7(ö)paksiti • Third Plate. 38 mā[ttra]-ratair-bhavadbhir=ddharmm-ánurodhana-parair-anumõditavyaḥ || [17*] Uktan cha Mänavē dharmma-sästra !! 39 Va(Ba)hubhir-vvasudhā dattā va(ba)hubhis=ch=ānupālitā [*] yasya yasya yadā bhūmise tasya tasya tada phalam(lam) || [18] 40 Api (cha] [MĀ) bhūd=aphala-bankā vaḥ para-datt=ēti parthivāḥ [1*] sva-dā[nā]tephalam ānantyam para-dan-anupā. 41 lanēm(nő) || [19] Abhūd=pitvig=upäddhyāy[7] Guhachandrð=ttra dūtakaḥ [i*] lēkhit =0. 42 pēndrasin(n)has=cha tanayaḥ Kundabhöginah || [20*] Utkirnpas=tāmra-. 43 pattööyam durita-pratighāta-kpit [*] Skandabhögiņāsnā) samyak 44 Jayasin(m)hēna tāpitah || [210] Jayati Jayanta-pratimah prasabha-samakrishta45 ripu-nfipa-Srikaḥ [*] Sridhara-[põ(pau)]raḥ kshitipð varadiksita-lokanātha46 sakhaḥ 1 [22] Samvat 60 Srävapa-dina 20 4 No. 22.--TINNEVELLY INSCRIPTION OF MARAVARMAN SUNDARA-PANDYA II. By K. V. SUBRAHMANYA AIYAR, B.A., COIMBATORE The inscription edited below is engraved on the inside of the north wall of the second prakara of the Nelliyappar temple at Tinnevelly. It was copied by the Epigraphical Depertment in 1 Tbis pada is short by one letter. [I see faint traces of the letter fri at the beginning of this pada.-Ed.)
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy