SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 152 EPIGRAPHIA INDICA. (VOL. XXIV 4 sânur-atulaḥ pushya-drum-āli-vritaḥ syandan-nirjjhara-väri-dārita-dari-păta-skhalan [n]isvanah [*] 5 svāna-ttrasta-patattri-valgu-virutair=āpürit-ântar-guhaḥ śrimãn=Mērur=iv=ödgataḥ kula. girih 6 khyāto Mahendraḥ kshitau || [2] Pran(n)suremmah-ēbha-kara-pivara-chăru-vā(bā)huḥ kṣi shņ-āsma. 7 sanchaya-vibhēda-viśāla-vakshāḥ [*] rājiva-komala-dal-ayata-lochan-antaḥ khyāta[h] 8 Kalinga-janatāsu Pulindasəna) || (3) Ten=étthath guninaäpi satva(ttva)-mahată n ēshtaí bhuvo mandala 9 sakto yaḥ paripālanāya jagataḥ ko nama sa sya(syā)d=iti (1) pratyādishta-vibh-atsavēna bhagavā10 n=ārāgi(dhi)taḥ sāśvataḥ tach-chitt-anuguņam vidhitsur=adisad=väñchhāṁ Svayambhūr rapi || [4*] Loka-pratiti11 vä{bā)hyaḥ sakala-silā-samputāt=prasūta iva [i*] dēva-kumār-ānyatumo (Hara) nirmmāņ[ā]t=tato dfishtaḥ|| [5*] 12 Sõ=py=āscharya-manõbhuv=ādhipatinā Sambhõḥ prasādāt-kshaņań bhit-odbhrānta-savisma[ya)-sthiti Second Plate : Obverse 13 matā sambhāvya saumyam vapuh [*] bhūt-ananda-karah kritas-cha vijayi śailodbhavaḥ kshmāpatiḥ śāstā dushpatha14 gāmināṁ suksitinām rūp=Iva dharmmaḥ svayam(yam) || [6*] Sailodbhava iti khyātas-tato van(m)śaḥ śubhaḥ kshitau [l*] utsav-ā15 tisaya-sthānam=adbhutānām=iv=ādbhutam(tam) || [7*] Sailodbhavasya kulajõ=raṇabhita asid=ya(yē)n=āsakrit-krita-bhiyam 16 dvishad-anganānām [*] jyotsnä-pravõ(bo)dha-samayē sva-dhiy=aiva sārddham=ākam pito nayana-pakshma-jalēshu 17 chandraḥ 11 [8*] Tasy=ābhavad=vivu(bu)dhapāla-samasya sūnuḥ sri-Sainyabhita iti bhū mipatir-gariyān [18] 18 yam=prāpya naika-sata-naga-ghați-vighatta-lav(b)dha-prasāda-vijayam mumudē dharittri || [9*] Tasy=āpi 19 van(m)sē=tha yath-ārtha-nāmā jāto=yasőbhita iti ksbitiśaḥ (i*) yēna prarūdho=pi subhai$= charittrai20 r=mțishtaḥ kalankah Kali-darppaņasya || [10*] Jātas=sa tasya tanayas=sukriti samasta sīmā(ma)nti21 ni-nayana-shatpada-pundarīkaḥ [*] Sri-Sainyabhita iti bhūmipatir=mmah-ēbha-kumbha sthali-dalana-durllali22 t-ási-dhāraḥ || [11*] Jātēna yēna kamalākaravat=sva-gottram=unmilitaṁ dinaksit=ēva ma hõdayēna [*] sankshipta23 mandala-ruchas=cha gatāḥ praņāśam=āšu dvisko graha-gaņā iva yasya di[pt]ya || [18] Kālēyair-bhūta-dhāttri24 patibhir=upachit-ānēka-pāp-ávatārair=yeshāṁ nitā kath=āpi pralayam-abhimata kirtti. 25 mā(pā)lair-aja[sraṁ) [i*] yajñais-tair-Ašvamēdha-prabhritibhir=asaksit=ma(sa)myag-ishtair =&kāri sphitāṁ triptim surő(r-au)ghalh*]
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy