SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 112 EPIGRAPHIA INDICA. (VOL. XXIV. मी प्रमानात 9 [भवे प्रजाना"] [तेजोनिधौ] चेतसि व]माने । तत्वे(चे) परस्मिविव योगभाजां] नितान्तमन्तस्तमसा प्रलोनम् [१६] आक्रामद] (ब)याण्डसंघटस्फटि[२] ययः । धत्तं यस्येन्दुमचचताराद्याकारमम्ब(म्बरी ॥१॥*] कारापञ्चररुखकौर नृपतिर्दीतोङ्गलौचयैस्तस्मात्कुन्तलभङ्गभङ्गिर सिको गा[]य10 [*][वो]भवत् । येनाकारि करीन्द्रकुम्भदलनव्यापारसारात्मना निर्जित्योकलम धि(ब्धि)सोषि विजयस्तमः स्वकीयो भुजः] ॥ [१८॥"] योनाचरचक्रवालदलिताणालदन्तावलणोशोणित[पं]किलेषु] परितः प्रान्से[५] पायोनिधेः । दृप्यहारणदारणोबतम दीन] सल[]रिव [प्रालेयाचलक-] 11 न्दरोदरदरी[छिद्रेषु कण्ठौरवैः] ॥[१८॥ यत्कुन्तप्रोत[त्रुस]तरुधिरसुरापाणमत्तप्रवृत्य हेतालोत्तालतालारवभरितककुष्चक्रपर्यन्तसौनि । अन्योन्यालक्ष(च्य)वाचा समिति सरभसं दत्तहस्तादि[सं]ज्ञाव्यापारणामरी[णां] वरवरणविधिः क[] मासोन्म[] म(म्) [२०॥"] अतिमनोरथ] मर्थि]जने 12 [धनं दिशति] या स कल्पतरुस्तरुः । रिपुयश कुमुदाकरभास्करः सुतमसूत स क[f] नराधिपम् ॥[२९॥*] भानन्दमन्दसुमनःसुमनोवकीर्ण[सं]ग्रामरभुवि भूमिभू[ता] पुरस्तात् । वीरस्य वीरचरितं] नवृत कव(ब)धैर्लक्ष्मीषठग्रहकठोरभुज स्य यस्य ॥२२॥"] दयेकदुर्वाि]तरयेण नबो गजाद्रि13 -- [वि]दोरणसन्धिः । अन्त[य]दीयस्य व(ब)लाम्बु(म्बु)राण[म]मन पूर्वावनि राजपोतः ॥ [२३।"] ना[ह] नाथ विपक्षगोत्रवसति[न] त्यक्तपूर्वस्थितिर्यस्याख्यातुमितीव चेदिनृपतेर्दिक्चक्रमाक्रामतः । प्रान्तधान्तवरूथिनीकरिकरास्फालावहे लोकसत्वाशीलावलिवा(बा)हुदण्डमुदधिच14 [कन्द सान्द्रखनः ॥"] [२४॥"] हठग्रहान्दोलितकुन्तली वि] खरद्यमानाधरपक्षवा च । पाक्रान्तकाचौविषयेण येन दिग्दक्षिणा संवु(बु)भुजे प्रकामम् ॥[२॥'] 'पायाजये समदसिन्धुरगन्धरोषावस्त्रोद्यदायतकराः] ककु[भ] करोन्द्राः । पूत्कारमातमिव खेचरनायकस्य चक्र[:] कपोल 1 The Goharwa plates read the second half of the verse as मन्ये यस्येन्दुनचवताराघाकारतां गतं. In the Goharwa plates thin verse ooours after नाई नाथ विपक्षगीववसतिः (v. 24 below) and therefore describes Karpa. • The Goharwa places have कलमासी which Dr. Hultzsch proposed to change to ला पासौ. . Here the akaharas are clear except that the horizontal stroke in the square of the superscript sh has been obliterated. .Restore कुटषु. .The Goharwa plates read वान'. • In the Goharwa plates this verse is placed before afegu a etc. (v. 16 above) and is, therefore, intended to describe Kokalladeva (II).
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy