SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ No. 11.) JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR. 48 मणेः किं प्रतापोपतप्तः ॥४३॥ एकं पुत्रं समुद्रः कलयति इदये वाडवं जीवन: खैरन्यं ने महशस्तडित इह सुता वारिंदादे)भ्यः प्रदत्ताः ॥ तबिचितो दि 47 गतान् व्रजति च जवतः प्राप्य दिग्भ्योंब्रिसेवी राणाचौराजसिंहचितिपकुलमणे: सबतापोपि वः ॥४४॥ राणाौराजसिंह त्वदतुलसुययःसबता48 पाख्यभूषे कर्त(क्त) चंद्रान् सुवहीन् हर बह f[4]धये स्वर्णवा(का)राय दत्वा. (चा) ॥ पन्द्र(द्र)व्यैर्न कुर्यादिति मनसि भिया तत्परोधार्थमिदोः खर्ड वधि च तत्तत्सद(ह)शमिह दधत् पातु व49 चंद्रचूडः ॥४॥ राणाश्रीराजसिंहोयं पुषषयविराजितः ॥ भुनेचचयेणेव जीयादा चंद्रतारक (कम्) ॥४६॥ श्रीमद्भास्करपुषमाधवसुतबोरामचंद्रोडवचौसर्वेख50 [*]भसूनुरभवत्पूर्वस्थलक्ष्मीपतिः ॥ नाथस्तत्सुतरामचंद्र]तनुजश्रीक्वष्णभट्टांगभूलछी नाथक्वतिः सतां(ता)मधिमुदे भूवा(या)दियं निर्मला ॥४७॥ इति श्रीम 61 बिखिलभूपालमौलिमालामणिमरीचिनौराजितचरणारविंदमहाराजाधिराजमहारा(राणाश्री [म*]ज्जगत्सिंहस्य पुत्रस्य' राणाचौराजसिंहस्य प्रशस्ती' 52 ॥ राणाशीमज्जगत्सिं है: कप[या] [कयाया हितः ॥ प्रासादेखिन् महाकार्येप्यधि कारी कत: सुधीः ॥१॥ गुघावतकुली(लो)त्पन्नः पंचोली [च*] कलासुतः ॥ पर्ज()नो नाम पुण्या53 मा भूयात्कार्यकरो हरः ॥२॥ भंगोरातातिराजातनुजविमलधौः सूत्रधारो हि भाणा [तत्पत्रः श्रीमुक (कु)दो वशम[कल]"कलो भूधराख्यो हितोयः ॥ याभ्यां 54 ग्रामः प्रदत्तो हतरिपुनिकरौजम(ग)सिंहभूपैर्दत्तौ सौवर्णरौप्यौ क्रम[त] वपाख्यापको मापदंडी [॥श] गणाधीमज्जगसि(सिं)हकारितं मंदिरं शुभ(भम्) [1] ताभ्यां(भ्या)मेव कृतं 1 Metro: Sraydhura. : The medial i is not completely engraved. • The anusvára is very faint. •Metre: Anushtubh. * Read Lakshmi-padah. • Metro Burdilarikridita. ' Better read Jagatsimha-putrasya. • Read prakustih. • Rend kripaya. 10 These two letters are written above the line.
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy