SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 32 EPIGRAPHIA INDICA. VOL. XXIII. 33 grāma-bhūmi-madhyē tēn=aiva damdēna chatvāri nivarttanāni nikshipya shaņ=nivarttanāni manyam ksitvā ta34 t-prativadhdhan' mallavan kutruvam cha kļitvä сhaturvinnsati-hastar vistarar nivēšana anyad-ashțāchatvārimsadh(d)-dhasta-vi35 starari nivēšanam ch=ēty=ēvam dvāsaptati-hasta-vistarań magilar ch=ēty=ētat-sarva Närgāvumdam sāmyam kļitva tan-ma36 dhyö V(B)rahmapuryam Sri-Kho lādityadeva-sannidhau dvadasanam v(b)rähmaņānām svēta-vrihy-odanēna ādhaky-adi-süpēna ghi Third Plate. 37 tēna takröna chaturbhiḥ sākais cha bhojanāya tāmbūlāya cha tēn-aiva damdēna māngam nivarttana-dvayam 38 malavar cha kuruvara cha magila-madhya chaturvvisati-hasta-vistarar nivēsanam cha ashta-bhoga-tēja39 sāmyam ch-ēty=ētat | Tatha tat-sarvva-dharmma-prachintakāh Gautama-gotrā Gamgādhara chaturvvēdi-bhatt-opadhyā40 yaḥ Bhäradvāja-gotrā Govinda(nda)-kramavidaḥ Atri-gotrā Bhāskara-Chaturvvēdinaḥ Jāmadagnya41 Vatsa-gotrā Nārāyaṇa-bhattāh Bhäradvāja-gõtro Madhavaḥ Kāśyapa-gotro Vāmanah Dhan amja42 ya(ya)-götrā Vishnu-bhattāḥ Bhāradvāja-götro Vāmanaḥ ēvam=ashțau v(b)rāhmaṇāḥ tēbhyaḥ pratyēkam 43 tēn=aiva damdēna vappaka-sata-chatushtayam magila-madhyē pratyēkam shadh(d)--hasta vistaram nivē. 44 sana cha tathā tat-Trikūta-prāsādasya khamda-sphuţita-jirņn-oddhārāya tēn=aiva damdēna vappaka-sata-chatu. 45 shtayam ēvam=ētat-sarvvam păda-prakshālana-dhärä-pürvvakam sarvve-Damasyam sarvva vä(ba)dhā-parihāram sarv-aye-vibu45 ddham rājakiyanam-anamguli-prēkshaniyam ā-chan dr-arkkam dattavin Etat-sarvva-dha. rmma-göptāro V(B)rahmapuri47 mahājanāḥ | V&(Ba)hubhir=vvasudha dattā rājabhiḥ Sagar-ādibhiḥ [1*] yasya yasya yada bhūmis-tasya tasya tada phalam | [ 9 ] Sva-da48 ttam para-dattárh vi yo harita vasundharamshashţir-vvarsha-sahasrāņi vishthāyām jáyatě krimiḥ || [10 m] Mangalam mā(ma)hā-sri (bll*] . TRANSLATION. (Line 1) Welfare ! Prosperity! (Verse 1) Victorious is that Vishņu's manifested form of a boar which has agitated the ocean and which bas the earth resting on the tip of its uplifted right tusk. (Verses 2-8) Formerly there was & Vidyadhara, Jimātavāhana by name, who, for the sake of others, offered his life to Garuda. This family, called Silāhāra, (is) of kings (who were) the lords Read pratibaddhan. • Road ahashiri warsha-.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy