SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ No. 2.] ANJANAVATI PLATES OF GOVINDA III. 42 [ख]ण्डीसमावासितविजयश्कन्धागरावस्थितेन सूर्यग्रहणे तुलापुरुषप्रदानप[व]ण्डेिदकातिसर्ग Third Plate. 43 ण प्रतिपादितो महाजनस्य [*] यतोखोचितया व(ब)प्रदायस्ति (स्थि)[त्या] कषत: क[षयतः भुंजतो भोजयतः 44 प्रतिदिशतोर्वा न केनचियामधे प्रवर्तितव्यं [*] तथागामिभद्रपतिभिरस्मई. श्यैरन्या सामान्य 45 भूमिदानफलमवेत्य विद्युलोलान्यनित्यैश्वर्याणि व[णा] अलग्नजलवि(वि)दुर(च)चल च जीवितमाकल. 48 य्य स्वदायनिर्विशेषोयमस्महायोनुमंतव्यः रा(पा)लयितव्यश्च । यश्चाज्ञानतिमिरपट लात47 मतिराछि(च्छि)द्यादाछि(च्छि)द्यमानं वानुमा(मो)देत स पंचभिर्महापातकस्मोप पातकच संयुक्त [:*] स्यादित्य48 च त(भ)गवता वेदव्यासेन व्यासेन । षष्टिं वर्भ(ब)सहस्राणि स्वर्ग तिष्ठति भूमिदः [*] आच्छेत्ता चा49 नुमंताच' तान्धेव नरके वसेत् [१८] पम्नरपव्यात्यं) प्रप्र(थ)मं सुवरणं भूष्णवी सूर्यसुताश्च ग(गा)50 वः [0] लोकवयं ते[न] भवेहि दत्त(त) यः काञ्चनं गां च महीं च दद्यात ___[१८] व(ब)हुभिर्वसुधा 51 भुक्ता राजभिः सगरादिभ(मि.) [i] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फ[ल] [२०] रति .52 कमलदलाम्बुविंदुलोलो त्रियप्र(म)नुचिव मनुथजीवितं च [1] सकलमिदमशाश्व में च वबडा न हि पुरुषैः परकीर्तयो वित्तीयाः [॥२१॥*] लिखितं चैतन्मया पर[मेखराजया 54 श्रीमहादेव्यानुमतेन श्रीचालिराजदूतकं सामन्तवीगोतव(ब)लाधिकृतसूनुना महामा 1 Read विजयस्कन्धावारावस्थितेन. + The writer first wrote पर्वणि and then thought of joining the last syllable with the initial go उदक. Read पर्वयुदक.. • Read प्रतिदिशतो बा. • Read दिति । - Read भुमन्ता च. • Read दलाम्युबिन्दुलीला
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy