SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ No. 35.] SRINGI RISUI INSCRIPTION OF PRINCE MOKALA. 235 .3 वान् । शश्वद्याचकवांछिताधिकलसत्वरण प्रदानोद्यतासंग्रामाहतवैरिराजनिकरान्गौरी यसेवाप]रान् ॥२' मोयं बप्पजवंशभूषण[मणी रूपेण पुष्पायुधो हम्मी4 रो धरणीधरः [समभवहीरः सुधीरो रणे । नित्या व्याप्तचराचरा विजयिनो यस्येंदुकुंदो[व]ला कीर्तिमर्तिरि वैखरी विजयते मान्या सदा भूभुजा (जाम्) ३' चेलाख्यं पुरमग्रहोद. 5 रिगणान्भिन्नान्गुहागहकाम्जि(खित्वा तानखिलानिहत्य च बलाख्यातासिना संगरे । यो ग[ला न[रथं] बकं समवधोज्जैखरं वैरिणं यो दरस्थित. 6 पल्हणापुरमपि क्रोधाकुन्तो दग्धवान् ४ एवं सर्वमकंटकं समगममंडलं भूपतिहमौरो लल[नास्परः] सुरपदं संपात्य क(का)श्चित्समाः [1] सम्यग्व. महरं ततः स्वतन7 [यं] संस्थाप्य राज्ये निजे से क्षत्रियवंशमंडनमणिं प्रत्यर्थिकालानलं (लम्) ॥५॥ पाजावमौसाहमिप्रभावाज्जित्वा च हत्वा यवनानशेषान् (0) यः कोश जातं तुरगानसंख्य[] 8 समानयत्वा किन राजधानी(नीम) ६ टिमो चारपुरेश्वरण बलिना स्पृष्टोपि नो पाणिना राजा श्रीमद[लावदीति विलसवाना [ग]जस्वामिना । सोपि क्षेत्रमहीभुजा 9 निजभुजप्रौढप्रभावादहो भग्नो विश्रुतमंडलाक्कतिगढो जित्वा समस्तानरीन् ॥७॥ इंट्रेणासुरशंकिना प्रणम[ता सं]प्रार्थितः शंकरः संत्येते दनुजाः पदं मम बलादादातुकामा विभो । 10 एवं किं करवायथी वद पर' श्रुत्वा वचः शंभुना नौस[:] क्षेत्रमही पतिनि(नि)जपदं दैत्यातहेतोः स्वयं(यम्) । दिव्यांगनाभूषि[तवाम]भागे देत्यांति(त)के क्षेत्रधराधिनाथ । स्वर्गस्थिते कल्पितदानदक्षे(क्षो) 11 लक्षोभवद्देवतबंधाना(नाम्) [*]" येन कांचनतुलादिदानतस्तोषिता हिजवरा महीतले । येन दुर्जयसमस्तभूभुजः संहता]: सदसिधारया रणे ॥१.१ दत्वा(चा) [तंगत रंगहमनिचयास्त गढ(या) IMetre: Sardalavikridita.. . The stroke in the body of this letter is too faint on the original to be visible in the impression. • The arrangement of words in this line is obscure. Samagamat is to be connected with sura-padam and earn palya with bha-marindalarit. •Metre: Upajati. . The name of this well-known capital of India begins either with ? or Dhi in most of the inscriptions of this period. • This syllable seems to have been engraved over an orasuro. Read Hara. .Metre: Indratrajri Metro : Rathoddhata.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy