SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ No. 34.) SONE-EAST-BANK COPPER PLATE OF INDRADEVA AND UDAYARAJA. 229 14 वातानुकम्यौ । यस्त्र प्रतापदहनासमतापतप्ताः स्वर्गेपि शान्तिमुपयान्ति न वैरिवौराः ।[१२॥*] तनन्दनो वन्दिननाभिनन्दी वामेक्षणावीक्षणवाणलक्ष: [1] [श्री]15 ममहामाडलिकः सजात [मु.] कलासूदयराजनामा [१२] यस्योदग्रसमय . सङ्गरमिलबत्यर्थिपृथ्वीपतिप्रोहामेभघटाभिपाटनपटौ दोर्दण्डयुग्मे 16 स्वयं । सामाखं(ज्य) सकलं निधाय विलसद्रामाजनैरावतः खैर वीरनरेन्द्र इन्द्रधवल: क्रीडारसं सेवते [१४॥*] स महामाण्डलिकत्रीउदयराजः । न[वन]रपत्तणा17 या । गम्भारोग्रामनिवासिलोकानुपगतानपि च राज्ञो युवराजमन्त्रिपुरोहितमाण्डा गारिकाक्षपटलिकप्रतौहारनैमित्तिकान्तःपुरिकदूतकरितुरगोष्ट18 नौसावनिकदण्डनायकसामन्तसेनाधिकारिकानाज्ञापयत्यादिशति वो(बो)धयति च विदि. तमस्तु भवतां यथोपरिलिखितग्राम स्वमी(सी)मापर्यन्तं सजलस्थल 19 सलोहसवणाकरं सगौषरः(र) साममधुकं वनवाटिकातुणजन्तुगोचरपर्यन्तं सोधिच.. तुराधाटिविराई श्रीमहिक्रमादित्यस्य हादशशतसम्वत्सरे 20 चतःपंचाशहर्ष(र्षा)धिके कात्तिकमासस्य पूर्णिमास्यां(यो) तिथौ सोमदिने । भारहा जगोचाय वा(बा)मणजातीयपण्डितश्रीवाश(सु)देवपौत्राय पावसथिवीरि(ऋषिपु बाय उपा21 ध्यायत्रीधारेश्वराय पी अंशत्रयं ३ तथा कौशिकगोचाय वा( ब्राणजा.. तौयपण्डितबीवीधरपोचाय पण्डितथोकीर्तिपालपुचाय पण्डितधौमहादित्याय पी पंश22 इयं २ विधिवत(ब) सात्वा मातापित्रीरात्मनश्च पुण्ययशोभिवये गोकरण कुमकुसमकरतलोदकपूर्ण कृत्वा चन्द्राक्षे यावत्तामेणोदकपूर्वेण शासनोक्कत्य 23 प्रदापितवानिति मत्वा भागभोगादिकं यथादीयमानं पूर्वप्रवाहेनाजाविधयोभूय दास्यथ [*] तथा हि भवन्त्यत्र पौराणिकाः नोकाः । भूमिं यः प्रतिग्रजाति 24 यश्च भूमि प्रयच्छति [*] उभौ तौ पुण्यकाणी नियतं स्वगंगामिनी [१५॥*] व(ब)हुभिर्वश(स)धा दत्ता राजभिः सगरादिभिर्यस्य यस्य यदाभूमिस्तस्य तस्य तदा फ Reverse 25 लम् [१६] हिरण्यमणिमुक्तानि वस्त्रायाभरणानि च [*] तेन सर्वमिदं दत्तं येन दत्ता वश(स)न्धरा [१७] षष्टिवर्षसहमाणि स्वर्णे तिष्ठति भूमिदः [*] पाक्षेप्ता चानुमत्ता(न्ता) च हये (य्ये)व नरकं व्रजेतात) [॥१८॥"]. - Read सुजात or स जात. * [I would read पत्तलाय.-Ed.] • Read सगरादिभिः । यस्य.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy