SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 228 EPIGRAPHIA INDICA. [Vol. XXIII. 3 स्तारातिमत्तेभकुनखलविगलितमुखावता संगरौः ॥२॥"] ततो जात: श्रीमान गणितगुणग्रामचिभियंशोभिस्तेजोभिस्त्रिजगदवतीर्खाहुतभवः [*] म. 4 हायोरो वैरिव्यतिकरशिस्त्रेणिमणिभिः स्फुरत्पादोपान्तो रणधवलनामा क्षितिपतिः [२॥"] तत्पुत्रो भगवानहीनकटकः सतिशोभाकरः बहाव(ब)न्धुरवीरभद्रसहितः सं[पृक्ता]5 शतिक्रमः ॥(0) नानादर्शनभोग्यमूर्तिमहिमाबयंप्रचारी वृषप्रखानोऽतिव(ब)ल: प्रताप धवलो बोकेश्वरः शहरः ॥[1"] तस्यात्मजः प्रणतवेरिनरेन्द्रमौलिमाणिक्य कोकम[दपू]6 जितपादपीठः [*] श्रीसाहसो नरपतिः सुरसुन्दरीभिरहीयमानभुजविक्रमविभ मधीः ॥[५॥"] वैकुण्ठीयकरप्रतिष्ठलाहीकम्बु(म्बु)कान्तिच्छटालुण्ठाकोभिरुदार विक्रमसियो या7 स्वीर्तिविस्फूर्तिभिः [*] एता: प्रस्फुरितोमिमिदुरचतुःपाथोधिविच्छेदितक्ष्माचक्रेण करालिता गुमुगुमायन्ते समन्ताहिशः [६॥*] तस्यात्मजत्रिभुवनप्रवरप्रवीरः श्री विक्र8 मो नरपतिर्विजयी जगत्यां [1] यस्य प्रचण्डभुजदण्ड चलकपाणवस्तारयो युधि भृशं विमुखीभवन्ति ।[७॥*] रिपुतिमिरनिकायः सस्तभूमण्डलीः सरति गि. रिदरीभ्योऽखण्डले म9 ण्डलाये हरिपुकुसुदामे धामभिर्हामधाम्रो धवलितसुरमार्गे विक्रमार्कस्य रातः ॥[1] तडाता शितखणखण्डितरिपुश्रीरिन्द्रदेवो नृप उड्यो जगप्रताप शमनक्री10 डागरिष्ठद्युतिः । गोभिश्छिनपरान्धकारपटलसंलब(ब)पुण्योदयः साक्षाचन्द्र इवापरी विजयते भूमौशचूडामणि: [*] दुग्धाब्धि(न्धि) फेनरुचयो यदरिप्रिया णाम[प्यु]1 ब्रतानि जहति स्तनमण्डलानि [*] नेत्रोत्पलादिगलदञ्जनमिश्रिताश्रुसंपर्कसंभवकल एभियेव हाराः [१०॥"] सोयं श्रीमज्जापिलीयचण्डिकाचरणपजपर्युपासन12 परपरममाहेखरसमरनिःसमझसारतरविचारचतुराननमहानृपतिश्रीमदिन्द्रधवलदेवेन वि जयिना । पामोत्कलौ किल कदम्ब(म्ब)कुलावतन्मः(तंस:) 13 स्फू द्ययाः समरसिंह इति प्रसिहः । तस्यात्मजः खदिरपालकुलप्रदीपक्षमाप प्रधानसचिव: प्रहराजनामा ॥[११] वाचि स्थिरः सुरगुरोः स समान वु(बु)हिः प्रख्यातकीर्तिरम. [See above, p. 223, n.l-Ed.]
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy