SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. XXIII. 27 लुनाथ निगडक्लेशादपास्यायतात्ख' देशं गमितोपि दर्पविसराय: प्रातिकूल्ये स्थि 28 29 तः [*] यावन' मुकुटो ललाटफलके यस्योवते लच्यते विक्षेपेण विजित्य तावदचिराह (च) ङ: स गंग: पुन: । [१३] संधायाशु शिलीमुखां (खान्) स्वसमयादा (बा)णासनस्योपरि प्राप्तं 220 30 (बंधुजीवविभवं पद्माभिवृध्या (या) न्वितं (तम् ) [ 1*] सनक्षत्रमुदीच्य यं शरहप ]र्जन्यव [ 31 हूर्जरी नष्ठः (ष्टः कापि भयात्तथा न समरं स्वप्नेपि पश्येद्यथा ॥ [ १४* ] नीत्वा श्रीभवने घनाघन 32 घनव्याप्तांव(च)रां प्रावृषं तस्मादागतवां (वान् ) समं निजव (ब) लेरातुंगभद्रातटं तत्रस्थ [: वक] र Second Plate; Second Side. 33 स्थि[ता]मपि पुनर्निश्शेषमाकृष्टवा (वान्) विक्षेपैरपि चित्रमानतरिपुर्य: पज्ञवानां - यं ( श्रियम्) |[१५*] 34 लेखाहारमुखोदितार्डवचसा यत्रैत्य वेंगौश्वरो नित्यं किंकरवध्यधादविरतं कर्म 35 स्वर्मेच्छया [*] वाह्यालीहतिरस्य येन रचिता व्योमाग्रलग्नारुचत् रात्रौ मौक्ति कमा 36 किमि धृता मूर्धस्थतारागणैः |[ १६* ] संचासात्परचक्रराजकमगात्तत्पूर्व सेवावि37 धि'र्व्यावद्धांजलिशोभितेन शरणं नाम्ना' यदं हृदयं (यम्) [*] यद्यद्दत्तपरार्ध्यभूषणगणे 38 र्नालंकृतं तत्तथा मा भैषोरिति सत्यपालितयशस्थित्या यथा तहिरा ॥[१७*] तेनेदम 39 निलविद्युश्चञ्चलमवलोक्य जीवितमसा रं (रम्) [1] चितिदानपरमपुष्यः प्रवर्तितो व्र (ब) ह्म 40 दायोयं (यम् ) [१८* ] स च परमभट्टारक महाराजाधिराजपरमेश्वर श्रीधारा [व*]देवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वरश्री 41 42 मत्प्रभूतव पृथ्वीवज्ञभश्रीवज्ञ भनरेंन्द्रदेवः कुशली सर्वानेव यथा संघ (ब) - 43ध्यमानका चाष्ट्रपतिविषयपति ग्राम कूटायुक्तक नियुक्तकाधिकारिकमह 1 Read यावत्र. 4 Road विधिव्याव 1°. • मौलिकमालिकेव विधृता Sec above, p. 210, n. 1. ● Read मूर्धा. • Read यहि'.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy