SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ No. 33.] 41 TWO COPPER-PLATE INSCRIPTIONS FROM BERAR. थकवाड उत (त्त) रतः लखैपरिग्राम एवमयं चतुराघाटनोपलचितो सोद्रंगः सपरो (रि) ग्राम [:*] 42 कर [:"] सदण्डदशापराध [: *] सभूतोपात (त्त ) प्रत्याय [:] शो (सो) त्पद्यमानविष्टिक [: * ] सधाण्य (न्य) हिरण्या 43 देयो' अचाटभटप्रावेष्य(श्यः) सर्व्वरा [जकीयानामहस्त ] प्रक्षेपणोय पाचंद्रार्कार्णवचिति सरित्प 44 र्व्वतसमकालोन [:"] पुत्रपौत्रान्वयक्रमोपभोग्य [: *] पूर्व्वप्रत्तदेवत्रा (ब्रा) [दा] वरहितम (तो)भ्यंत (र) सिध्या (या) भूमिच्छि 48 45 द्रन्यायेन शकन्नृपका [ला] तीतस (सं)वच्छ (स) रस (भ) तेषु सप्तषु (सु) 'एकून तृषत्यधिकेषु व्य[*] नाम्नि | संवत्सरे] [भा] द्र 46 पदपौर्णमास्यां सोमग्रहणपर्व्वणि व (ब) लि [ चरु ] वैश्वदेवाग्निहोचातिथिपञ्चमहायज्ञक(क्रि)योत्सप्पै]णा 47 र्थं खात्वाद्योदका तिसर्गेण भुंजतो भोजयत: प्रतिपादि [ तो ] ' कषतः कषयतः प्रतिदिशतो वा न केचिदल्यापि परिपंथना कार्या तथागामिभद्रनृपति 49 भिरमहंश्यैरन्यैर्व्वी सामान्यं भूमिदानफलमवेत्य विद्युझोलान्यनित्यैश्वर्याणि तृणा Third Plate. 50 लग्नजसविं( बिं) दुचञ्चलञ्च जीवितमाकलज्य (य्य) नुमंतव्य [:] प्रतिपा 211 यतो स्वोचितया व्र (ब्रह्मदायस्थित्या 51 ल[यि*]तव्यय [*] यथाज्ञानतिमिरपट लावृतमतिराच्छिंद्यादाच्छिद्यमान [कं नुमोदेत स पञ्चभिहापात 53 ति भूमिदः । आच्छेता (त्ता) खदायनिर्व्विसे' षोयमस्मदा (द्दा) यो 1 Read देयोचाट. The engraver at first cut and then changed it into a. • Road एकोनचिंशदधिकेषु. • Read प्रतिपादितः । • Read स्यादिति । उताच Read चानुमन्ता. 62 कैथोपपातकैश्च सयुक्त [ : * ] स्या" इत्युक्तञ्च भगवता वेदव्यासेन व्यासेन [*] षष्टिं वर्षा (स्राणि खर्गे तिछ चानुमाता च तान्येव नरके वसेत् [ ॥२२* ] विध्यापख (व) सोयासु शुष्ककोटरवासिनः [*] क वा ] • Road निर्विशेषी .
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy