SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ No. 33.) TWO COPPER-PLATE INSCRIPTIONS FROM BERAR. 207 2 [(द)ह दुरस्थलराजमानश्रीकौस्तुभायतकरैरुपगूढकण्ठ: [1*] सत्यान्वितो विपुलचक्र विनिर्जितारि[चक्रो]3 प्यकष्ण'राज: [॥२*] पक्षच्छेदभया”(त्रि)ताखिलमहाभूभुत्कुलमाजितात् दुर्लध्याद परैरनेकविमलभाजिष्णुरना]. 4 वितात् [*] यश्चालुक्य कुलादनूनविवु(बुधवाताश्रयो वारिधीक्ष्मि(क्ष्मी)मंदरयत्म लोलमचिरादावष्टवान्वनम: [॥३*] तस्या5 भूत(त्त)नयः प्रतापविसरैरावंत दिइण्डलश्चण्डांशो:*] सदृशोप्यचण्डकरताप्रहादित मातल[ः ।"] धोरो धैर्यधनी विप6 [क्षव] नितावकावु(बु)जश्रोहरो हारोकत्य यशो यदीयमनिशं दिनायिकाभिर्धित ___[us*] येष्ठो लंघनजातया[प्यम]लया 7 प्यमलया लक्ष्म्या समेतोपि संन्योभूविर्मखमण्डलस्थितियुतो दोषाकरो न क्वचित् [*] कर्णाधस्थितदान[संततिभ]8 तो यस्यान्यदानाधिकं दा[नं] वीक्ष्य मुलजि(ज्जि)ता इव दिशां प्रांते स्थिता दिग्ग[जा]: [॥५] अन्यत्र जातु विजितं गुरुश9 क्तिसारमाक्रांतभूतलमनं(न)न्यसमानमानं(नम्) [*] येनेह वध (बद्द)मवलोक्य चि[रा]य गंगं(गम्) ।' दूरं स्वनिग्रहभि10 येव कलिः प्रयातः [*] एकत्रात्मव(ब)लेन वारिनिधिना(ना)प्यन्यत्र रुध्वा ___(हा) घनं । निष्कष्टासिभटोहतेन विहरद्ग्राहातिभीमेन च । 11 मातंगान्मदवारिनिझरमुचः प्राप्याव(न)तात्पल्लवा[*] तच्चित्रं मदलेशमप्यनुदिनं य स्पृष्टां न क्वचित् [॥७*] हेलाखौ (स्त्री)क12 तगौड़गज्यकमलामतं(तं) प्रवेश्याचिरात् दुम्मार्ग मामध्यमप्रतिव(ब)लों वत्म. राजं व(ब)लैः [*] गौडीयं शरदौदु"पा The writer has omitted seven akaharas here by haplography as his eye caught only the second of the twion occurring word कृष्ण. Read प्यकशाचरितो भुवि लणराज:. • Read भाजिताद. • Read राक्रान्त IRead धृतम्. • Read ज्येष्ठीलंघन-- • These four aksharas are redundant. * The anusvāra is redundant. • The engraver at first cut al, and afterwards cancelled the subscript Mark of punctuation superfluous. 1° Read स्पष्टवान् 1 Read शरदिंदु-.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy