SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 170 EPIGRAPHIA INDICA. [ VoL XXIII. 59 शिमुनेशिष्यौ पशुपति [ : *] प्रभूतराभिश्च । कालमुखेन्द्राद्यपरनामा ।' तच्छि यः पचपति-पर Fourth Plate; Second Side. as "विद्दान्यियेारो नाम कर्तुमन्वर्तकचिनं [1"] 60 हितव्यसौ । तथ सर्व्वविद्याप्रमा 61 से यथांबून महाबुधि ॥[१०] 'तत्वोसिसच्यीकुंदराज एकोप्यनेकलीकीपतावनेक [*] न 62 नामतः केवलमर्त्यतय प्रभूतराभिः प्रभुराश्रितानाम् [१८" ] वविधो [1"] 'मिला स कोयगुरु 63 मयं देवा (म) त्रिभूमि चित्रितमच कल्ला | ग्रामत्रयं जासह चालयं शेषम 64 स्रं प्रभूतराशितमते स्म भूपात् । [१८* ] अस्योपरि न केनचिचाधा कर्त्तव्या यः करो 65 ति स पंचभिहापातकैर्त्तिप्यते । उक्त । परदतां वा यो तव 86 शम् । पहिलादि बिछाया जायते किमिः ॥[२०] वमिसुधा दत्ता 67 भिवानुपाfent । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ [ २१* ] शासनस्य वि[ये] 68 चा दाता वादग्रभूमिपः [1"] विद्येश्वरी गुरु: वतिः काकः ॥ २२*] अस्य सम• 89 स्वमायादेवालयस्य दक्षेपषुधावर्भासयनिवेधनिमित्तमणास 1 Punctuation mark seems to be needless here *Metre: Anushfubh. • Metro : Upajati. • Read षष्टिवर्षसहखाचि The inscription breaks off here abruptly; it is possible that it continued on twitting plate
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy