SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 136 EPIGRAPHIA INDICA. (VOL. XXIII. 11 वानीपतिं समभ्यर्थ्य संसारस्थासारतां दृष्ट्वा । तथाहि [*] वातावविभ्रम मिदं वसुधाधिप[त्यमापात*]12 मात्रमधुरो विषयोपभोगः । प्राणास्तुणाग्रजलवि(बिन्दुममा नराणां धर्मः सखा परम[हो पर]13 लोकयाने । [। ३ ॥] भ्रमसंसारचक्रामधाराधारामिमां श्रिय(यम्) । प्राप्य ये न ददुस्तेषां पथात्तापः परं फलं(लम्) [॥ ४ ॥] 14 इति जगतो विनखरं स्वरूपमाकलय्यादृष्टफलमंगीकृत्य चन्द्रार्काकवक्षितिसम कालं या-. 15 वत्परया भत्या श्रीकोशवईनदुर्गीयश्रीसोमनाथदेवायवोपरिलिखितग्रामः स(ख) ' सीमाढणयू16 तिगोचरपर्यन्तः सवृक्षमालाकुलः सहिरण्यभागभोगोपरिकरसर्बादायसमेतच माव (ता)पित्रोरात्म17 नश्च पुण्ययशोभिवडये ।' शासनेनोदकपूर्वकतया प्रदत्त इति । तम्मत्वा तत्रिवासिजनपदैयथा[*]18 दीयमानभागभोगकरहिरण्यादिकं देवव्रा(बा)ह्मणभुक्तिवर्जमाज्ञाश्रवणविधेयैर्भूत्वा सर्वममुमै 19 समुपनेतव्यं । सामान्यं चैतत्पुण्यफलं वुहा असाइंशजेरण्य (न्य)रपि भा विभोक्तृभिरस्मत्प्रदत्तधर्मा(मर्म)20 दायोयमनुमंतव्यः पालनीयच ॥ उ च [*] व(ब)हुभिर्वसुधा भुत्ता राजभिः सगरादिभिः । यस्य य21 स्य यदा भूमिस्तस्य तस्य तदा फलं(लम्) । [। ५ ॥*] यानीह दत्तानि पुरा नरेन्द्रनानि धमार्थयशस्कराणि । नि22 माल्यवान्तिप्रतिमानि तानि को नाम साधुः पुनराददोत । [1 ] अस्मत्कुलक्रममुदारमुदाहरगिरण्यै (न्य)23 व दानमिदमभ्यनुमोदनीय(यम्) । लक्ष्म्यास्तडिहलयवुडु बुद्ध)दचंचलाया दानं फलं परयश:परिपाल24 नं च । [। ७ ॥.] सर्वानेतान् भाविनः पार्थिवेंद्रान् भूयो भूयो याचते रामभद्रः । सामान्योयं धर्मसेतु1 This dunda is sufriluous. Read buddhe aamud. About the probable extent of the lost portion of the inscription, see the introduction. p. 132.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy