SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 128 6 n-eshtham(shtam) bhuvō nāma 88 7 dishta-vibh-ütsavena vidhitsu dha-sama tachit(s-tach-chitt)-anugu-nam 8 r=adisad=vañchha[m*] Svayambhō(bhū)r-api || [3 || *] Sa sila-sa(sa) kal-ōdbhēdi ten-apy-älökya dhi(dhi)ma 9 th parikalpita-ssd-valóē(vathiab) prabhu[b] Sailodbhavab] kritab|[] 4||*] Sailōdbhavasya kulajō='Rapa 10 bhita asid-yen-āsakrit-krita-bhiyam dvishad-anganānāṁ [*] jyoti(t)sna-pravō(bō) så[r]ddham-kampitö nayana-pakshma-jalēshu ohandrab sunu(sūnuḥ) śri-Sal' (Sai)nyabhita iti bhumipatir= manḍala[m] sakto ya[*] paripalanaya jagata[*] kō syad=iti [*] pratyabhagavan-ārā[dhi]ta[ḥ*] 11 ye sva-dhiya[e](y=ai)va [ 5*] Tasy-abha 12 vad-vivu(bu)dhapala-samasya ga[ri] EPIGRAPHIA INDICA. ēva 19 mahōdayēna graha-ga 13 yam(yan) [*] yam pra[pya*] n-aika-sata-naga-ghata-vighatta-lavdha(bdha)-prasāda vijayam mu]mudē 14 dharittri [ 6 ] Tasy-api van(vam)[e]-[tha*] yath-artha-nāmā jātō="Yasobhita iti kahi kalanka(b*] 15 ti(ti)śaḥ [*] yēna praru(ru)ḍhō-pi subhais-charittrair-mmrishta[h*] Kali(li)-darppanasya [ 7 ||*] śāśvata Second Plate; Obverse. samanta-mahāsāma The name is Aranabhita. An example of Prakrit influence. 16 [Jätō-tha*] tasya tanaya[s]-sukriti(ti) [b] () śri 17 Sainyabhita iti bhumipatir-mah-ēbha-kumbha-sthali-dalana-durlalit-äsi 18 dharah || 8 ||*] Jātēna yena kamalākaravat-sva-göttra[m]" unmilitam dinakrit= [*] sankshipta-mandala-ruchas-cha gata[*] prapasam=āsu dvishō 20 iva yasya diptya | 9 ||*] Kālēyair-bhūtadhattrīpatibhir-upachit-ānāka-pap-ā21 vatārai[r]=nītā yēshām kath-āpi pralayam-abhimatā kirtti-mā (pā)lair-ajasram [*] 22 yajñais-tair-Aévamedha-prabhritibhir=amarā lambhita riptim-urvvim-uddpiparāti 23 paksha-kshaya-kriti-paṭunā Srinivasōna yēna || [10 ||*] Kōngōda-krita-nikētaḥ Second Plate; Reverse. [VOL. XXIII. ári-Madhava[va*]rmma ripu-mă 24 śārada-niśākara-mari(ri)chi-siti(ta)-kirtti[ḥ [*] 25 na-vighaṭṭana[b*] kusali || [11 [*] Asmim(Asmin) bhu-mma(ma)ndale śrī samasta-s[1]mantini-nayana-shaṭpada-pundarika Read lambhilde-tri". Bend furan-nilākara as in the Buguda plates. 88 3 There is a superfluous tasya here (1. 14), and a superfluous subha in 1. 15. The name is Ayasōbhita. *Read -gram-unmilitam.
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy