SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ No. 18.] MALLAR PLATES OF MAHA-SIVAGUPTA. 113 Second Plate. 17 चतुष्ककटवि[श]छः समस्तभागभोगकरहिरण्यादायसमेत: ॥ मगधांत:पातिकणो पाग्रामविनिर्मा18 ताय । स(सं)कृतिसगोत्राय व(ब)चे पाला(खला)यनसा(शा)खाय । त्रिप्रव राय । दीक्षितलोकानन्दसुताय । वा(ब्राह्मण19 सर्वानन्दाय । पित्रोरात्मनश्च पुण्ययशोभिवइये अदृष्टफलमङ्गोकत्याचन्द्रार्का रणवचितिसम20 कालं परया भक्त्या सा(शा)सनेनोदकपूर्वम्स(व सं)प्रतिपादित इत्यवेत्यात्रत्यज नपदैर्यथा(थो)त्पद्यमानभा21 गभोगादिकमाज्ञाचवणविधेयभू(भूत्वा सदा सर्वमस्मै समुपनेतव्यं ॥ सामा न्यं चैतत्पुण्यफलं वुध्वा(बुड्डा) । 22 प्रस्मस(श)जैरन्यैश्च भाविभोक्ताभिरमबदत्तधर्मदायोयमनुमंतव्यः पालनीयश्च । व(ब)हुभिर्बसुधा 23 भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरेन्द्र24 नानि धर्मार्थयशस्कराणि । निर्मात्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददौत ॥ स नेता25 भाविनः पार्थिवेद्रान्भूयो भूयो याचते रामभद्रः । सामान्योयन्धर्मसेतुपाणां काले काले 26 पालनौयो भवद्भिः ॥ अस्मत्कुलक्रममुदारमुदाहरगिरन्यैश्च दानमिदमभ्यनुमोद नीयम् । 27 लक्षम्यास्तडित्सलिलवुहु(बुद्ध)दचंचलाया दानं फलं परयशःपरिपालनं च ॥ इति कमलदलाम्वुवि(म्बुबि)28 न्दुलोला थियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च वुध्वा(बुडा) नहि पुरुषैः परकीर्त29 यो विलोप्याः ॥ सम्व(संवत् १०४३ माघवदि १३ मंगलं महावीः । No. 18.--MALLAR PLATES OF MAHA-SIVAGUPTA. BY PROF. V. V. MIRASHT, M.A., AND PANDIT L. P. PANDEYA. Mallar is a large village with a population of over 2,000 souls, 16 miles south-east of Bilaspur, the headquarters of the Bilaspur District in the Central Provinces. It was an important place in former times as can be judged by the ruins of an old fort near by, with a moat all round and a number of old tanks on all sides. It still contains numerous ruins of old temples as well as Buddhist
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy