SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 112 EPIGRAPHIA INDICA. [Vol. XXIII. 2 सैडिकेयोपमाः । याचंच गिरिजाकपोललुलिताः कस्तूरिकाविभ्रमास्ताः श्रीकण्ठकठो 3 रकण्ठरुचयः श्रेयांसि पुष्यन्तु वः ॥ यज्ञमवदनेन्दुना न सुखित (सं) यत्राद्रितं वारिधेर्व्वारा यत्र नि 4 जेन नाभिसरसीपद्मेन शान्ति (ति) गतं । यच्छेषाहि फणासहस्रमधुरश्वासैर्य चावासे (सि) तं तद्राधाविरहा 5 तुरं सुररिपोर्बेशद्दपुः पातु वः ॥ परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीकृष्णराजदेव रमभ 6 पादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवैरिसिङ्ग (सिंह) देवपादानुध्यातप 7 हारकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजप 8 रंमेश्वरश्रीमदमोघवर्षदेवापराभिधानश्रीवाक्वतिराजदेवपृथ्वीवल्लभ श्रीवल्लभनरेंद्रदेवः 9 कुशली ॥ अवन्तीमण्डले श्रीमदुज्जयनीविषयपूर्वपथकसम्व (म्ब) ध्यमानमडुकभुत (तो) कहिच्छक 10 ग्राम समुपगतान्समस्तराजपुरुषान्वा (ब्राह्मणोत्तरान्प्रतिनिवासि पट्टकिल जनपदादींच वो (बो) 11 धयत्यस्तु वः सम्वि (संवि) दितं यथा । पूर्खपथकावास्थितेरस्माभिस्त्रिचत्वारिस(रिंश) सम्व (संव) त्सरसहस्र" माघे मासि 12 उदगयनपर्व्वणि । पुण्याभ्रसरिति स्नात्वा चराचरगुरुं भगवत (न्त ) मम्वि (बि) कापतिमभ्यर्च्य स (सं) सारस्यासा 13 रतां दृष्ट्वा ॥ वातान्त्रविभ्भ्रममिदं वसुधाधिपत्य मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणा 14 जलवि (बि) दु (न्दु) समा नराणां धर्मः सखा परमही परलोकयाने ॥ भ्रम त्संसारचक्राग्रधाराधारामिमां 15 श्रियं । प्राप्य ये न ददुस्तेषां पचात्तापः परम्फलम् ॥ इति जगतो विनश्वरं सकलमिदमाकल 16 व्य । यमुपरि समारोपितग्रामः । स्वसोमाटणगोचरगोयूतिपय (र्य) : - वृक्षमालाकुल The reading appears to be Kadahisthaka.-Ed.] Read त्रिचत्वारिंशदधिके संवत्सर इसे
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy