SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ No. 17.] THREE COPPER-PLATE INSCRIPTIONS FROM GAONRI. 5 पि देवभोगाग्रहारान्प्रतिपालयता प्रतिदिनं च निरखवि नमस्ययामशासनानि शतसः (शः) प्रयच्छ[ता] 6 मया शकनृपकालातीत संव[कार ] मलेच्चष्टखेकपंचामदबिकेकातोपि 10 107 ८५१ प्र 7 वर्त्तमानविकतसम्वत्सरान्तर्गत माघषौ समास्यां त्वा चानेषानचत्व[स्था ] मे शसि - (शि) नि सो 8 [ग्रह] महापर्व्वणि पृथिवोदानविद्यादानाहारदानकल्पवृचना (दा)नभेषव्यदानानानि (दानानि ) दत्वा (चा) 9 तुलापुरुषाद[नु]तरता मया प्रथमं करोदकातिसमण सहस्रप्रमाणमहाजनाय वर्थः (बा) [..[मान्य] खेट की]टकप्रमुखा (ब्राह्मणा (ष) टयधिकशतचयं वाजिकरप्रमुखत्रा (ब्रा) प्रणानां 11 मलवयं करहाटकप्रमुखत्रा (ब्रा) चानां चत्वारिंशदधिकं मतदयं चतुवरणसामान्यषष्टि 12 वर्णव्रा (ब्रा) अयानां सिमति: सहजसामान्यवा (बाह्मणानामष्टाविंशतिरेवं (स) (ब्रा) - सम्बत्सराणां 13 णेभ्यः श्रीमान्यखेटपश्चिमाघाटव्यवस्खितपयलोपत्तनं सहचमालाकु [लं] सधान्यहिर खादेयं 14 सदण्डदोश (ष) न्दशापराधं समस्तो[य]क्तिहरूकोत्पत्तिसहितं पूर्वप्रसिद्दचतुस्त्रीम पर्यन्तमाचन्द्रार्क] [चत्रप्रतिपारा] 15 गोयां'चास्य पूर्व्वदिवसं [सा ]दि (१) प्रा[ग्द]चियेनः करियामः मण्डवकनन्द सुर 1 The reading of the last five letters is doubtful. Probably the intended reading was vyaghatë bhütv⇒änyathä karttavyä. नलग्रामय........ 16 ना[स]पुरयमलग्रामवेज्ञवयधनाचा महेशविपिलखेडयामाः एवं श(स) वघाटविपयलीय. 17 रा ( स ) ( ) महाजनस्य कृषतः वार्षथतो भु(भुंजतो भोजयतो वा न कै. चि(केचिद्याघतिः (घातः) भूयः व्या[?]न्याकर्त्त[व्या *] 18 ब्र(ब्रह्मग्राम: [पुस्यविध्य]त्यकानि च भवन्ति ॥ स ( रा ) मवचनं धर्मासेतुर्नृपाचां काले काले त्पा (पा)लबी 19 यो भवद्भिः [*] सर्व्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ व्यवस्था चाच ॥ श्रीमत्सुवर्णवर्षदे सामान्योय
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy