SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 60 EPIGRAPHIA INDICA. 2 निधेर्व्वेलावनालीस्थिरस्थानं स्थाणुमभेद्यमाद्यममितच्छायातिमात्रोच्छ्रयं लन्ति व (ब) हिः प्ररोहसमये यस्य त्रिलोकीच्छलान्मध्ये3 व्योम [ दिग] न्तरालमतुला: पाखाशिखापल्लवाः ॥२॥ तद्दृभंगविचेष्टितं भगवतो [VOL. XXII. उन्मी भर्गस्य भव्याय वो भूयाङ्गुरिताङ्गुली किसलये पाणौ ध 4 नुः पश्यतः । दग्धुं [त्री]णि पुराणि पन्नगं[श]तैर्ज्यावज्ञिता लंभिते यत्राविर्भवति म भास्वरशरव्याजेन विष्णोर्व्वपुः ॥३॥ आसीदाशीर्व्वचोभिः सक 5 लमुनिजनैम्मानितो में[दिनीन्द्रे] राजा मुद्रां वहद्भिः शिरसि व (ब) हुविधैर्ध्वो (ब्बों) धितवाटुवादैः । विश्वामित्रप्रतापव्यपनयनिपुणः प्राप्तजन्मा 6 वसिष्ठध्यानाडूमध्व[जाश्च] त्रिभुवनविदित: सत्वसारः प्रमार: ॥४॥ तदन्वये सान्वयनामधेयः श्रीमान् जगद्देव इति चितीश: । अभूद 7 भूपालदिगन्तराल [न] मा निर्व्यूढभुजश्रमोयं (यम् ) ॥५॥ यस्योदयादित्य नृपः पिता सीद्देवः पितृव्यः स च भोजराजः । विरेजतुर्यो 8 वसुधाधिपत्यप्राप्तप्रतिष्ठाविव पुष्पवन्तौ ॥६॥ अन्धाधीशम्टगीदृशः पतिपरित्यक्ताश्चिरं यच्चमूवाहव्यूहखुराग्रखण्डित 1 9 भुवि क्षीणाः स्वलन्त्योध्वनि 1 नीयन्ते नवनीतकोमलपदास्ताम्म्रप्रभः पशवैचालंव (ब) नमम्बु (म्बु)धे: परिसरक्षोणीलताश्रेणिभिः ॥७॥ क्री 10 डोञ्चाटितचक्रदुर्गनृपतेरद्यापि यस्याज्ञया दण्डानीतगजेंद्रदानसलिलैर्न्यस्तां प्रस (घ) - स्तिं परां । निर्व्यावृत्ति पठन्ति कण्ठलुठितैः कैः ॥८॥ मध्ये दोरसमुद्र 11 कैर्निनादेर्वदा शैलोपान्तवसुन्धरासु विपिनोत्संगेषु भृङ्गाङ्गनाः मद्रिशिखराकारां कपालावलीमालोक्य 12 [हि]रहें द्रदन्तमुसलप्रान्तस्सा' प्रेयसां । साकंदैः प्रतिमन्दिरं मलहरचोणीस' चित्तोदरे शूलं [प]लवयन्ति वा [प] [सलिलै र्यद्वैरिणां व 13 सभाः 11211 आचर्य जयसिंहविक्रमकथा स्वाध्याय सध्या 'घनध्वानं यस्य धनुई 15 [च]यनविरतो यस्यारिसर्व्वङ्कषः । न्दिभिः सूक्तः सत्कवयः शतं 1 Read dvirad-endra. Read [kshopifa. • Read sandhya. (ई)निं नरपतेर्व्यन्ति विस्तारिणः । अद्याप्यर्बुदपर्व्वतोदर 14 दरीद्दारेषु रात्रिंदिवं कंदहूरवीरवर्ग वनितावाष्याम्बु (म्बु) पूरोयः ॥१०॥ एकश्राद्भुतमूर्धनि धनुःसन्धानधीरः करः कीर्ति कंदल * Read sprifam. Read vashpa". [See note 1, p. 63.-Ed.] अन्यत्राम्बु (म्बु)धिवीचिकांचिवसुधामध्ये मधुस्यव्यवसिताः स्तोतुं तथाप्यचमाः ॥११॥
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy