SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 242 EPIGRAPHIA INDICA. 80 rtthi-jana-kalpapidapena Sandra-vaihsa-sambhūtēna Srivishay-adbipati 81 nă Makara-ddhvajen-&dhigata-sakala1-nāja-vidyasya Katah-adhipatyam-atanvatā Chula 82 manivarmmanaḥ patrēna śri-Maravijayo1ttushgavarmmanā nirmmipitam-adha 83 rikita-Kanakagiri-samunnati-vibhavam-atiramaniyañ-Chülämapivarmma-vihāram adhiva 84 sata Buddhaya tasminnēva janapada-nivahe Paṭṭapa-kkürra-namni janapa 85 dé karipi parikramaņa-vispaahţa-almi-chatushṭayam-Aqaimazhgal-äbbi 86 dhānam grāmam-adat || Itthan-dēvēna dattasya sva-pitra chakravarttinā [1*] grāmasy-asya ga 87 te tasmin-devabhūyam-mahaujasi [35] Tat-simhasanam-arüḍhas-tat-putro Madhuräntakaḥ [1] 88 sasanam sasvatan-dhiman kārayitv=adisa[n]=nripah [36] Seshō-sēshām-mahirh yava 89 d-dhatte-sesh-drag-esvaraḥ [1] stheyat-tavan-viharo-yam vibhavēna sa90 havanau ||[37] 85-yath pra' [VOL. XXII. Katah-ädhipati[r]-ggupänän-nivasa-bhūmir-mmahita Fifth Plate; First Side. 91 bhāvaḥ [*] agaminah prärtthayate narendran dharmmam sad=ēmam-mama rakshat=ēti ||[38] Grāmē 92 ramy jagati mahita Kottayur-abhidhanë Lakshmi-dhämany-ajani vimale yö Vasishth 93 änvaväye [1] sat-sarisäv! vimala-charit Onantanäräyan-Akhyas-sō 94 yan-dhiman-arachayad-imam-agrajanma prasastim [39] Tasya ra 95 jño mahith sarvvän-dharmmana parirakahatah [*] ajayyasya yaj-janma-bhür-abhūtu 96 jit-abesha-ripu-bhüpala-sambateḥ [40] Mahadhikari(1) 97 matimärha-Tillayali-samahvaya*] [*] sva-pitur-3nnāmā vāyil-i 98 ti árutaḥ [41*] Yo Rajaraja-Müvēndavēļ-iti gād-i 99 dam so ya sasanam säddhv-akarayat [42*] || || The sign of jo is written at the end of the previous line.. 20 Read makim. 11 Read abhüd-bh@mau. The letters siddhakara seem to have been entered over an erasure. bhūmau Kiñohi prathito bhuvi [*] tan-niyo. 1 After sabala, a letter has been entered and rubbed out. The letter yo in vijayo is a correction • The letter rand is a correction. 4 Read giri.. The letters tasminne are written over an erasure. The sign of te is at the end of the previous line. "The last letter pra is a correction. The proper name seems to be Anantandrayana and not Nandanarayana as Mesars. Burgess and Natesa Sastri have taken.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy