SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ No. 34) THE LARGER LEIDEN PLATES OF RAJARAJA I. 239 15 ti-gabhira-gunasya rajtab [1*] Vyasam kavinām-fishubham vibaya k wa guņā. 16 p=Varanayitura samartthaḥ ||5*] Tad-vamba-virākara-purppaehandro. nidhiḥ kaka. nām=817 janishta Cholah [1*] yad-varsa-ját: yad-upajñam-va Chol-abhidhanan-dadhati kehitīsāḥ [68] 18 Tato jit-akhil-arāti rājāafd-Rajeart [*] tataḥ para-pura-ddhvathsa-pard bhat 19 Parakõsari [7*) Rājakësarino nāma Parakösariņõrgya cha [*] svå-vaxda-janma nām 80 räjñām=ījš=äsit parivrittitaḥ 14[8*] Tad-vanhe Suragurur-asta-vairi-varggð kājēn dro Second Plate ; First Side. 21 Ravi-kula-kotur-Ivirkeit [1*) yo jitvā raņa-bhuvi Mrityum-apy=ajayyan-dushpräpām= alabha22 ta Msityujit-samākhyām [9*) Vyaghraköturabhavat-tad-anvayê vairi-vă[ra]ņa mrigadhi. 23 po npipaḥ [l*] Panchapo=jani tad-anvayê bali partthivõ=rtthi-jana-kalpapāda24 paḥ ||[10*] Ari-kalo mabīpālab Kartkalastad-anvayi [l*) ávirāsid=asau chakra Ka25 vēri-tira-bandhanam [11] Kochcharkappin-abhavad-akhila-kahmadhip-årādhit amghri. . 26 rævvambē tasya prathite-mahima Sambhu-päd-abja-bhrimgaḥ [1*] Kokki-srfpati27 ramala-dhir=anvaväyê tadiyê bhūpālo+bhūd=akhila-apipati-ázēni-chū28 d-archchit-&mghriḥ 1[12*) VijayalayO=jani tad-anvaya jayi vijit-akhil-āvani-talo ma29 hábalah [*] pranaman-nfipēndra-makuta-sthala-skhalan-mapi-rashi-rañjita-pad ambuja-dvayaḥ ||[13*] 31 Adityo bhūbhfitas-tasmād=udagād=amita-dyutiḥ [1*] dhvast-ārāti-mahipala-ddhvānta cha. 31 kraḥ pratāpavân tasma {[14*) Ananta-ratna-prakar-aika-vāsād=udara-sattvādeudiyāya Second Plate ; Second Side. 32 t [l*] Parantako visva-hitāya rājā Rāj=&va dugdh-ambunidhaḥ kaläbhiḥ 1[15] A-Chakra 33 vāļam=avanih sa vijitya sarvvām rakshan sukhôna Kali-kala-tam-thkumāli [17 grā. 84 mān=nivēsya vividhān=mahato yabbbhisabubhrichakära sarad-abhra-nibhair=ddig antan ||[16*] 85 Sva-bā[hu* )-vi(I)ryy-avajit-akhil-ābā-mukh-Opanit-amala-hitakēna [10] Samåvping36 E-mandiram-Induımaulêr=vVyāghrägrahārši Ravi-vashba-kötub 1017*) Tasyrakésha 1.& 1 The length of gand poems to have been insorted afterwarde.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy