SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ No. 28.] TWO BHOR STATE MUSEUM COPPER PLATES. 191 23 न: कंदर्पदर्पस्फुरत्तेज:पुंजगियीणित'जगदीपप्रभामण्ड24 सः । सनाखं(ख)ण्डितवैरिपारणवटाकुंभस्यमुक्ताफाल: की25 ाक्रांतजगत्र(च)यो विजयते खंभः चितौकत्रियः [ ४॥"] रामादि28 दस किस पूर्वमासीक्षिदि महासानमिदं हिजामा(नाम्) ) 27 खंभेन राजा त पुनर्नमय दत्तं कृतं सा(मा)सनमेष28 मुसा ।। ५*] पमत्कुले यो भविता नरेन्द्रः पुष्पैरसूत्रन29 थितैः स दृष्टः । मत्सा(च्छा)सवादिस्यमिदं भवहिर्वाच(च्छ) वध30 में प्रतिपालयेति ।[4] पन्यदत्तमथवा स्वयं तं (बादाअ यमिह यस्तु पालयेत् । पामवंस(स)मखिलं समुदरकि(कीर्तिमानि32 ह परत्र पार्थिवः ।। ७॥] Third Plate. 33 धर्म एष नृपतेः सनातनी यप्रसाध्यः खलु वैरिम (लम्) [*] पा34 सयत्यखिलमालमण्डल (ब)प्रदायसहितं नरेख(ख) [ ] स्वद36 सां परदत्तो वा थी हरेत वसुंध(ध)रो(राम) [1] पष्ठि(ष्टि) वर्षसहस्राणि 38 विष्ठायां जायते लमिः [neu] ब(बहुभिर्वसुधा भत्ता राजन्यः सगरा37 दिभिः [1] यस्य यस्य यदा भूमिः तस्य तस्य तदा फल(लम्) [...] निस38 मा दोषं हरणे महातं गुणं च मूमैरनुपालने' तु । 39 दत्तं नरेन्द्रः प्रतिपालनीयं से(थे)बो हि दानादनुपालन तु [११] सा40 मान्यीयं धर्मतत(१)पाणां काले काले पालनीयो भवद्भिः *] 41 सर्वानेतान्भागि(विनो भूमिपालान्भूयो भूयो याचते रामभ42 : १ ] बौकुंभ*]देवमहगंगलदुबैरप्रमुख विनमहास्थानसर्वनमस्यसा(मा)स43 नं खंभराजेन दत्तं(त्तम) [.] मङ्गलं महावीः [*] 1 Road जिताखिल• Read a farcitettfa: (Reading is correctly Khambhah kshitau kshatriyad.--Ed.) There is a ruperfluous vertical line after da. 'Road भूमिस-- • Road निशम्य. • Read महान्तं. The medial stroke is engraved in the wrong direction. • Read देव()प्रमुश्खेभ्यः
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy